________________ 80 न्यायकुमुदचन्द्रस्य आलोकाभावरूप एव हि छाया 667 / स्मृतिप्रत्यभिज्ञानादीनामनिछायाया द्रव्यान्तरत्वे हि छत्राद्यपायेऽपि आलो न्द्रियप्रत्यक्षता 682 केन सहावस्थानं स्यात् 667 आवारकद्रव्यगतकर्मारोपात् 'छाया गच्छति' | 62 कारिकायां श्रुतस्य स्याद्वादइति प्रतीयते न वस्तुतः नयात्मकयो द्वयोः उपयोगयोः देशान्तरप्राप्तिहि छायायाः देशान्तरेण संयोगः निरूपणम् 686 समवायो वा? 668 | सकलादेशविकलादेशयोः स्वरूपम् 686 (उत्तरपक्षः) आलोकतमसोः स्वरूपवलक्षण्यं 63 कारिकायां स्यात्कारप्रयोगस्य प्रतीयते तमसो रूपादिमत्त्वादभावरूपताविरोधः 686 विचारः 668 छायातमसोः कृष्णरूपं शीतश्च स्पर्शः प्रसिद्धः 669 अयोग-अन्ययोग-अत्यन्तायोगभेदेन त्रिधा एवकारः द्रव्यं तम: गुणवत्त्वात् स्यात्कारमन्तरेण इष्टानिष्टयोविधिप्रतिषेधावैद्यकशास्त्रेऽपि तमसो गुणवत्त्वं प्रसिद्धम् 660 छायातमसो: गुणानामौपचारिकत्वे ज्योत्स्ना नुपपत्तेः तपयोरपि मुख्यतो गुणसिद्धिर्न स्यात् 670 स्याद्वादाभ्युपगम एव एवकारस्य अयोगान्यसर्वथा ज्ञानानुत्पत्तिः तमःप्रतीतिहेतुः ___ योगात्यन्तायोगप्रकाराः सङ्गच्छन्ते 695' कथञ्चिद्वा? 670 64-65 कारिकयोः शब्दानां बहितमसो ज्ञानानुत्पत्तिरूपत्वे आलोकस्यापि रर्थविषयत्वप्रदर्शनम् 666 विशदज्ञानोत्पत्तिरूपतैव स्यात् . 671 शब्दनित्यत्ववादः 667.720 छायाद्यन्धकारः द्रव्यं घटाद्यावारकत्वात्, (मीमांसकस्य पूर्वपक्षः) प्रत्यभिज्ञया शब्दस्य गतिमत्त्वाच्च 671 नित्यत्वं निश्चीयते / देशान्तरप्राप्तिश्च संयोगरूपैव 671 / प्रत्यभिज्ञायाः प्रत्यक्षत्वम इन्द्रियान्वयव्यतिरेछायाया असत्त्वे हि आवारकद्रव्यगतकर्मणस्तत्र | कानुविधायित्वात् 698 आरोपविरोधः . उच्चारणं हि शब्दस्य अभिव्यञ्जकम् छाया परमार्थसती अध्यारोप्यमाणगतित्वात् 672 | 'कालो गादिसम्बद्धः कालत्वात्' इत्यनुमान५७ कारिकायाम् प्रतिनियतावरण तोऽपि शब्दस्य श्रावणत्वम् नित्यः शब्दः श्रावणत्वात् 699 विगमवशादात्मनः प्रतिनिय 'देशकालादिभिन्ना गोशब्दव्यक्तिबुद्धयः एकतार्थप्रकाशकत्वनिरूपणम् 673 गोशब्दविषया गौरित्युत्पद्यमानत्वात्' 58 कारिकायां तज्जन्मताद्रूप्यतद- इत्यनमानतोऽपि शब्दनित्यत्वसिद्धिः 700 ध्यवसायानां प्रामाण्यहेतुता- ह्यस्तनो गोशब्द: अद्याप्यनुवर्तते गौरिति ज्ञायमानत्वात् इत्यनुमानेनापि नित्यत्वम् 700 निरासः 675 अद्यतनो गोशब्दः ह्योऽपि आसीत् गौरिति 56 कारिकायां स्वहेतुजनितयोः ज्ञायमानत्वात् इत्यनुमानादपि नित्यत्वम् 700 ज्ञानज्ञेययोः परिच्छेद्यपरिच्छे- सम्बन्धबलेन अर्थमतिजनकत्वादपि नित्यत्वम् 700 दकभावप्रदर्शनम् 678 अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दस्य नित्यत्वम् 701 60 कारिकायां प्रमाणस्य व्यवसा सादृश्यस्य विचार्यमाणस्यानुपपत्तेः न तन्निमित्तत्वमर्थप्रतिपत्तेः 702 यात्मकत्वसमर्थनम् 679 (उत्तरपक्षः) 'स एवायं गकारः' इनि प्रत्यभि६१ कारिकायांप्रमाणभेदनिरूपणम्६८२ ज्ञानस्य भान्तता; सादृश्यनिबन्धनत्वादस्य 703 698 672