________________ 372 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० ___ यदप्युक्तम्'-'मुक्तोऽप्यमुक्त' इत्यादि; तदप्यनल्पतमोविलसितम् ; यतः द्विविधो हि अनेकान्तः-अक्रमाऽनेकान्तः, क्रमाऽनेकान्तश्च / तत्र ज्ञानसुखाद्यनेकाऽक्रमिधर्मापेक्षया अक्रमाऽनेकान्तः, युगपदपि एकत्रात्मनि संभवात् / मुक्त-इतराऽनेकक्रमिधर्मापेक्षया क्रमाऽनेकान्तः, अयुगपदेव तत्संभवात् / तथा च ‘य एव आत्मा पूर्वममुक्तः स एव उत्तरकालं मुक्तः' 5 इति न किञ्चिद् विरुद्धथते अनेकान्तक्षतिर्वा प्रसज्यते / एकरूपत्वे च आत्मनो बन्ध-मोक्षा ऽभावः, बद्धस्य हि मुक्तत्वम् , न च सर्वथैकरूपस्य अवस्थाद्वययोगो युक्तः विरोधात् / तदेवम् एकान्तदुराग्रहग्रहाभिनिवेशं परित्यज्य प्रतीतिभूधरशिखरारूढमनेकान्तात्मकत्वं वस्तुनोऽभ्युपगन्तव्यम् / ततः स्थितमेतत्-'द्रव्यपर्याय' इत्यादि। तदेवं नित्यत्वाद्येकान्तलक्षणगोचरस्य प्रत्यक्षग्राह्यत्वेन आत्मसमर्पणाऽभावात् न साक्षात्क१० रणं संभवति / 'न केवलम्' इत्यादिना अत्रैव दूषणान्तरमतिदिशन्नाह न केवलं साक्षात्करणम् अध्यक्षीकरणम् एकान्ते नित्यत्वैकान्ते अनित्यत्वैकान्ते च न संभवति, अपि तु अर्थक्रिया न युज्येत नित्य-क्षणिकपक्षयोः। - क्रमाऽक्रमाभ्यां भावानां सा लक्षणतया मता // 8 // विकृतिः-अर्थक्रियासमर्थ परमार्थसत् ( इति ) अङ्गीकृत्य स्वपक्षे पुनः अर्थक्रियां 15 स्वयमेव निराकुर्वन् कथमनुन्मत्तः ? स्वभूतिमात्रमर्थक्रियां विपक्षेऽपि कथनिरस्येत, मिथ्याव्यवहारं वा ? संवित्तरभेदेऽपि विषयाकारस्यैव विषयसाधनत्वं नाकारान्तरस्य / ततःअर्थस्य ज्ञानस्य अन्यस्य वा क्रिया करणम् न युज्येत न घटेत। क ? नित्यक्ष णिकपक्षयोः। एतदुक्तंभवति-यत एव अर्थसाक्षात्करणं तदेकारिकाव्याख्यानम् , कान्ते न संभवति अत एव प्रत्यक्षाऽनुपलम्भसाधनः कार्यकारनित्ये क्रमयोगपद्याभ्याम् णभावोऽपि न संभवति / किन्च, अर्थक्रिया क्रमयोगपद्याभ्यां अर्थक्रियाकारित्वाऽभाव व्याप्ता, न च नित्यैकान्ते क्षणिकैकान्ते वा क्रम-योगपद्ये संभ वतः ; तथाहि-पूर्वमेकं कार्य कृत्वा पुनः अन्यस्यं करणं क्रमः, तेन नित्यस्य न तावत् कार्यकर्तृत्वं युक्तम् / येन हि स्वभावेन तत् पूर्व कार्य करोति तेनैव यदि 25 पाश्चात्यम् ; तर्हि द्वयोरपि कार्ययोः एककालता स्यात् , तथा च पाश्चात्यमपि कार्य पूर्व 1 पृ० 361 पं० 1 / 2 द्विविधोऽत्र हि आ० / “अनेकान्तो हि द्वेधा'।" प्रमेयक० पृ० 93 उ० / ३-नि तत्सं-श्र० / .4 संभवति यत एव साक्षात्करणं संभवति न केवलं भां०, श्र० / 5 "अर्थक्रयासमर्थ यत्तदत्र परमार्थसत् / " प्रमाणवा. 3 / 3 / 6 अन्यस्य वा क्रिया करणं भां०, श्र०। 7 "येन हि स्वभावेन आद्यामर्थक्रियां करोति तेनैव उत्तराणि कार्याणि समासादितस्वभावान्तरः करोति'." तत्त्वोप० पृ. 126 / साधनश्च