________________ लघीयस्यालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० माण्वादौ अविविक्तरूपस्यैवाऽसंभवात् कस्य परित्यागेन ते विविक्तरूपाः स्युः, नित्यैकरूपाणां तेषां सर्वदा विशेषपदार्थाऽऽलिङ्गितत्वेन सदा विविक्तरूपस्यैव संभवात् ? इत्यपि श्रद्धामात्रम् ; नित्यैकरूपत्वस्य परमाणुविचाराऽवसरे निराकृतत्वात् / यदप्यभिहितम्'-'ते च योगिनां प्रत्यक्षाः' इत्यादि ; तदप्यसाम्प्रतम् ; यतोऽण्वादीनां 5 स्वरूपं स्वभावतः परस्पराऽसङ्कीर्णम्, सङ्कीर्ण वा ? प्रथमपक्षे कथमतो विशेषसिद्धिः , परस्प राऽसङ्कीर्ण-अण्वादिस्वरूपादेव योगिनां तत्र वैलक्षण्यप्रतीतिप्रसिद्धः 1 द्वितीयपक्षे तु तत्प्रत्ययस्य भ्रान्तताप्रसङ्गः ; स्वरूपतोऽन्योन्यमव्यावृत्तस्वरूपेषु अण्वादिषु व्यावृत्ताकारतया प्रवर्त्तमानस्य अस्य अतस्मिंस्तैद्ग्रहरूपत्वात् , तथा च एतत्प्रत्यययोगिनस्ते अयोगिन एव स्युः / स्वरूपतोऽव्यावृत्तानामप्येषां विशेषाख्यपदार्थवशात् व्यावृत्तानां ग्रहणात् नायोगित्वं तेषाम् ; इत्य॑प्यनुपपन्नम् ; स्वरूपेण व्यावृत्तेषु अव्यावृत्तेषु वा विशेषाणां व्यावर्तकत्वप्रतिषेधात् / अनुमानबाधितश्च व्यतिरिक्तविशेषेभ्यः तत्प्रत्ययप्रादुर्भावः ; तथाहि-विवादापन्नेषु भावेषु विलक्षणप्रत्ययः तद्वयतिरिक्तविशेषनिबन्धनो न भवति, विलक्षणप्रत्ययत्वात् , विशेषेषु विलक्षणप्रत्ययवदिति / यदपि 'तुल्यजातिगुणक्रियाधाराः' इत्याद्यनुमानमुक्तम् / तत्र अणूनां व्यावर्त्तकधर्मसम्ब१५ न्धित्वमात्रसाधने सिद्धसाधनम् , व्यतिरिक्तविशेषसम्बन्धित्वसाधने तु प्रागुक्ताऽशेषदोषाऽनुषङ्ग इति / तन्न विशेषपदार्थोऽपि परपरिकल्पितो घटते / नापि समवायपदार्थः / तत्रापि अनवालक्षणस्य ग्राहकप्रमाणस्य चासंभवात् / ननु च 'अयुतसिद्धानामाधार्याधारभूतानाम् इहेदम्प्रत्ययहेतुर्यः सम्बन्धः स समायः' इत्यनवद्यतल्लक्षणसद्भावात् तदभावोऽसिद्धः / न च 'इह 'अयुतसिद्धानाम् / ग्रामे वृक्षाः' इति इहेदम्प्रत्ययहेतुना अन्तरालाऽभावेन अनेइत्यादिलक्षणलक्षितः कान्तः; सम्बन्धग्रहणात् / नापि 'इह आकाशे शकुनिः' इति सम्बन्धः समवायः, स च एको प्रत्ययहेतुना संयोगेन ; 'आधाराधेयभूतानाम्' इत्युक्तेः, नहि नित्यश्च' इति वैशेषिकस्य आकाशस्य व्यापित्वेन अधस्तादेव भावोऽस्ति; शकुनेः उपर्यपि पूर्वपक्षः भावात् / नापि 'इह कुण्डे दधि' इति प्रत्ययहेतुना; 'अयुतसिद्धा१ पृ. 292 पं० 13 / 2 “अण्वाकाशदिगादीनामसंकीर्ण यंदा स्थितम् / स्वरूपञ्च तदेतस्माद् वैलक्षण्योपलक्षणम् // 814 // मिश्रीभूतपरात्मानो भवेयुर्यदि ते पुनः / नान्यभावेऽप्यविभ्रान्तं वैलक्षण्योपलक्षणम् // 815 // कथं तेषु विशेषेषु वैलक्षण्योपलक्षणम् / स्वत एवेति चेभेवमण्वादावपि किं मतम् // 816 // m तत्त्वसं० / प्रमेयक० पृ० 181 उ० / सन्मति० टी० पृ. 698 / ३-ग्रहणरू-ब०, भां०, श्र० / ४-त्यनु-आ०, ब०, ज०। 5. "विलक्षणप्रत्ययः तद्वयतिरिक्तविशेषनिबन्धनो न भवति... प्रमेयक० पृ. 182 उ० / सन्मति० टी० पृ. 699 / स्या० रत्ना० पृ. 964 / 6 पृ० 292 पं० 13 / ७-द्यतल्लक्ष-ब०, ज०। 8 "इहेदमिति यतः कार्यकारणयोः स समवायः / " वै० सू० 712 / 26 / "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः / " प्रश० भा० पृ० 13 / ९"इहप्रत्ययहेतुत्वमन्तरालादर्शनस्यापि इति सम्बन्धग्रहणम् ; तथाहि-दूराद् प्रामारामयोः अन्तरालमप