________________ 164 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [1 प्रत्यक्षपरिक लक्षणः प्रतिबन्धो घटते ; नित्यत्वात् / नापि द्रव्यरूपायाः ; तस्याः समवायिकारणविनाशाद् असमवायिकारणविनाशाद्वा विनाशाऽभ्युपगमात् / नापि गुणरूपायाः , तस्या विरोधिगुणप्रादुर्भावाद् आश्रयविनाशाद्वा विनाशप्रतिज्ञानात् / अभिभवलक्षणस्तु प्रतिबन्धोऽनुपपन्नः ; प्रतिबन्धकमण्यादिसन्निधानेऽपि सामान्यादिस्वरूपायाः निज-सहकारिशक्तेः अनभिभूतायाः 5 प्रतीतेः। किञ्च, द्वे' अपि शक्ती किं कारणजन्ये, उत एका जन्या अन्या नित्या ? प्रथमपक्षोऽनभ्युपगमान्न युक्तः / द्वितीयपक्षे तु 'एकां शक्तिं प्रतिबन्धको हन्ति, अपरां पालयति' इति महत्तस्य वैचित्र्यम् ! ततो मन्त्रौषधाद्यैरचिन्त्यप्रभावैः अतीन्द्रियायाः शक्तरेव प्रतिबन्धः प्रतिपत्तव्यः / कः पुनः शक्तेः प्रतिबन्धः इति चेत् ? अभिभवः, विनाशो वा / ननु प्राप्य शक्ति प्रतिबन्धकः प्रतिबध्नाति, अप्राप्य वा ? न तावत् प्राप्य ; शक्तिमतो मणिमन्त्रादिनाऽप्राप्तौ तेनाऽस्याः प्राप्तेरयोगात् , न हि हस्तेन पटाऽप्राप्तौ तद्गतरूपादेः प्राप्तिः संभवति / अप्राप्तस्य प्रतिबन्धे च एकस्मादेव मणिमन्त्रादेः सर्वस्याः शक्तेः प्रतिबन्धः स्यात् ; इत्यप्यनुपपन्नम् ; योग्यतालक्षणसम्बन्धवशाद् योग्याया एवाऽस्या तेन प्रतिबन्धोपपत्तेः चुम्बक वत् / न खलु चुम्बकस्य अयसः योग्यतातोऽन्यः सन्निकर्षादिः सम्बन्धोऽस्ति, नाप्ययोग्यस्य 15 आकर्षणम् ; त्रैलोक्योदरवर्तिनोऽपि अयसः तेनैकेनैव आकर्षणप्रसङ्गात् / ननु विनष्टायाः शक्तेः कुतः पुनः प्रादुर्भावः यतो दाहादिकार्योत्पत्तिःस्यादिति चेत् ? शक्तचन्तरयुक्ताद्वहिक्षणादेव, न चाऽनवस्थानुषङ्गो दोषाय; बीजाङ्कुरादिवत् तत्कार्यकारणप्रवाहस्याऽनादितयेष्ठत्वात्। ताश्चैवम्भूताः शक्तयोऽर्थानाम् अनेकरूपाः सन्ति प्रतिक्षणमनेककार्यकारित्वात् , कथमन्यथा कैञ्चित् प्रति प्रतिबद्धोऽप्यग्निः तदैवाऽन्यस्य दाहादिकं विध्यात् , विषं वा प्रतिवद्धमारणशक्तिकं व्याध्युपशमं कुर्यात् ? न चैकस्य अनेकस्वभावत्वविरोधः ; प्रमाणतः प्रतिपन्नस्य अविरोधास्पदत्वात् / शक्ति-तद्वतोः सर्वथाभेदाभेदपक्षोत्तमपि दूषणमनुपपन्नम् ; तयोः कथञ्चिदभेदाऽभ्युपगमात् / ततः कार्यकारणभावप्रतिनियमं प्रतिजानद्भिः प्रतिपदार्थ स्वात्मभूतमतीन्द्रिय कार्यैकसमधिगम्यं विचित्रं रूपान्तरं शक्तथपराभिधानं प्रेक्षादक्षैः प्रतिपत्तव्यम् / इति सिद्धा शक्तिः पदार्थानाम् / अतो युक्ता अर्थग्रहणशक्तिः आवरणक्षयोपशमप्राप्तिरूपा 25 लब्धिः / 1 स्वरूप-सहकारिसन्निधिलक्षणे / २-यो भावानाम् भा०, श्र० / 3 किञ्चित्प्रतिवन्धोग्यभां। किं कश्चित् प्रतिब-श्र० / ४-न्द्रियकार्य-श्र० / 5 अतीन्द्रियशक्तिप्रतिपादनपराः इमे ग्रन्था द्रष्टव्याः / “नित्यं कार्यानुमेया च शक्तिः किमनुयुज्यते। तद्भावभावितामात्रं प्रमाणं तत्र गम्यते // 44 // " मी० श्लो० वा. शब्दनित्य० / प्रक० पं० पृ. 81 / शास्त्रदी. सू० 111 / 5 / प्रमेयक० पृ. 51 / सन्मति० टी० पृ० 586 / स्या० रत्ना० पृ. 286 / तत्त्वसङ्ग्रहकारस्तु-"तत्र शक्तातिरेकेण न शक्तिर्नाम काचन" (श्लो० 1607) इत्यादिना पदार्थस्वरूपामेव शक्तिमभ्युपगच्छति /