________________ 31 विषयानुक्रमणिका सजातीयत्वञ्च एकार्थक्रियाकारित्वात् , एकप्रत्य- नास्य प्रत्ययस्य तन्तु-पट-वासनाहेतुकत्वम् 296 वमर्शजनकत्वात् , एकव्यावृत्त्याधारत्वाद्वा 1290 इदमिहेतिज्ञानस्य विशिष्टाधारविषयत्वात् व्यावृत्तिस्वरूपं किञ्चित् , न किश्चिद्वा? इहेतिप्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्चैकत्वम् , एकस्यापि सदृशेतरात्मकत्वं चित्रज्ञानवत् 291 न निष्पन्नयोरनिष्पन्नयोवा समवायः, स्वकारअनुगतज्ञानस्य निर्हेतुकत्वे देशादिनियमाभावः ,, णसत्तासम्बन्धस्यैव निष्पत्तित्वात् 297 वासनाहेतुकत्वे अर्थापेक्षा न स्यात् सम्बन्धस्य समानलक्षणसम्बन्धेन वृत्त्यभावात् ,, सदृशपरिणामविशेषे सङ्केतात् समानप्रत्ययः / अग्नेरुष्णतावत् स्वत एवासौ सम्बन्धः विशेषपदार्थवादः ___ 292-294 निष्क्रियत्वेऽपि आधाराधेयभावः (पूर्वपक्षः ) विशेषाणां लक्षणम् 292 ( उत्तरपक्षः ) अयुतसिद्धत्वं शास्त्रीयं 'नित्यद्रव्यवृत्तयः, अन्त्याः ' इति पदद्वयस्य लौकिकं वा ? सार्थक्यम् न पृथगाश्रयवृत्तित्वं युतसिद्धत्वम् 298 अनन्ता हि विशेषाः योगिनां प्रत्यक्षा अस्म नापि नित्यानां पृथग्गतिमत्त्वम् दादीनामनुमेयाः .. युतसिद्धरभावस्य अयुतसिद्धत्वे किं ज्ञप्तिरूपा ( उत्तरपक्षः ) नित्यद्रव्यस्यासंभवात् नित्य सिद्धिः, उत्पत्तिरूपा वा ? द्रव्यवृत्तित्वमसदेव अयुतसिद्धिः अभिन्नदेशाश्रयत्वेन, अभिन्नकाजगतः सर्वथा विनाशाभावादन्त्यत्वमप्यसंभवदेव ,, लाश्रयत्वेन, अभिन्नधाश्रितत्वेन, अभिन्नस्वस्वभावादेव अर्थाः परस्परं भिन्नाः इति न कारणप्रभवत्वेन, अभिन्नस्वरूपत्वेन वा ? 299 विशेषैः किञ्चित्प्रयोजनम् उभयत्रावधारणेऽपि वाच्यवाचकरूपविपक्षकस्वभावेन व्यावृत्तानि द्रव्याणि विशेषैः व्यावर्त्यन्ते देशे गतत्वेन व्यभिचारित्वम् अव्यावृत्तानि वा ? तन्तुपटादीनां कथञ्चित्तादात्म्योपगमात् स्वरूपतो व्यावृत्तेष्वपि विशेषकल्पने विशेषे अयुतसिद्धसम्बन्धत्वम् , सम्बन्धत्वमानं वा ष्वपि तत्प्रसङ्गः ___ समवायस्वरूपं स्यात् ? न प्रदीपादिवत् विशेषाणां स्वतः व्यावर्तकता , असौ सम्बन्धबुद्धौ प्रतिभासते, इहेदमित्यनुअण्वादीनां स्वरूपं सङ्कीर्णमसङ्कीर्ण वा ? 294 भवे, समवाय इति प्रत्यये वा ? 300 विलक्षणप्रत्ययस्य न अर्थव्यतिरिक्तविशेष किं सम्बन्धत्वजातियुक्तः सम्बन्धः, अनेकोनिबन्धनत्वम् पादानजनितः, अनेकाश्रितः, सम्बन्धबुद्धथुसमवायपदार्थवादः 294-304 त्पादकः, तबुद्धिविषयो वा ? ( पूर्वपक्षः ) समवायस्य लक्षणम् न हि ‘इमे तन्तवः अयं पटः अयञ्च समवायः' / अयुतसिद्धेत्यादिसमवायलक्षणस्य पदकृत्यम् , इति त्रितयं विविक्तं प्रतिभासते तन्तुपटादयः संयुक्ता न भवन्ति अयुतसिद्धत्वा- 'इह तन्तुषु पटः' इत्याद्यनुमानमाश्रयासिद्धम् दाधाराधेयविषयत्वाच 295 पटे तन्तवः इति प्रत्ययप्रतीतेः 'इह तन्तुषु पटः' इति प्रत्ययः सम्बन्धकार्यः स्वरूपासिद्धम् , अनैकान्तिकञ्च अबाध्यमानेहप्रत्ययत्वात् अतोऽनुमानात् सम्बन्धमानं साध्यते, विशेषो वा१,, "