________________ 30 विषयानुक्रमणिका (उत्तरपक्षः) द्रव्यं गन्तृस्वभावम् , अ निर्विकल्पकं प्रत्यक्षं सामान्यपरिच्छेदकम् , गन्तृस्वभावम् , उभयरूपम् , अनुभय सविकल्पकं वा? 285 रूपं वा ? 28. किम् 'योऽयं गौः सोऽयं गौः' इत्यनुवृत्तप्रत्ययः,. परिणामिन्येव द्रव्ये कर्मसंभावना उत 'अयमपि गौरयमपि गौः' इति ? , अर्थस्य परिस्पन्दात्मकपरिणाम एव कर्म विशेषान्नास्त्यन्यत्सामान्यम् 286 नान्यत् 281 विशेषाणां व्यञ्जकत्वमपि न भ्रमणादीनामतिरिक्तत्वान्न पञ्चप्रकारतैव उपकारं कुर्वती व्यक्तिः व्यजिका, अकुउत्क्षेपणादीनां भेदः स्वरूपतः,जातिनिबन्धनोवा ?,, वती वा ? उत्क्षेपणत्वादिजातिः अभिव्यक्ता, न वा ? , पदार्थेषु एकसामान्याभावेऽपि सामान्यादिवत् उत्क्षेपणत्वादीनां तत्कर्मक्षणो व्यञ्जकः, तत्समु अनुगतप्रत्ययः दायो वा ? स्वयं समानेषु सामान्यस्यानुगतप्रत्ययहेतुत्वम् , अर्थादर्थान्तरस्य कर्मणोऽप्रतीतेः 282 ___ असमानेषु वा ? 287 . 'सालोकावयविद्रव्यसंयोगविभागव्यतिरेकेण सामान्य व्यक्तिभ्यो भिन्नमभिन्नं वा ? नापरं कर्म' इति भूषणमतनिर्देशः भिन्नत्वे व्यक्त्युत्पत्तौ उत्पद्यते न वा ? संयोगविभागयोः न कर्मप्रतीतिविषयता नोत्पद्यते चेत् उत्पत्तिप्रदेशेऽस्ति न वा ? कर्मप्रत्ययस्य संयोगविभागालम्बनत्वे तिष्ठत्यपि आगच्छत् पूर्वव्यक्तिं परित्यज्य आगच्छति चलतीतिप्रत्ययप्रसङ्गः अपरित्यज्य वा ? संयोगविभागाग्रहणेऽपि कर्म प्रतीयते , सर्वसर्वगतत्वम् , स्वव्यक्तिसर्वगतत्वं वा ? 288 संयोगविभागी अहेतुको, सहेतुको वा ? 283 पिण्डादिव्यतिरिक्तं निमित्तान्तरमात्र साध्यम् , : 'क्षणस्थायितयाऽर्थानां न कर्मसंभवः' इति सामान्यं वा ? बौद्धमतस्य निरासः हेतवश्च अनैकान्तिककालांत्ययापदोषदुष्टाः , सामान्यपदार्थवादः 283-288 विजातीयव्यावृत्तिरूपसामान्यस्य निरासः२८९-९१ (पूर्वपक्षः) अनुगतज्ञानहेतुतयाऽस्ति (पूर्वपक्षः ) विजातीयव्यावृत्तेरेव प्रतिनियतसामान्यम् 283 व्यक्तिषु अनुगतप्रत्ययप्रवृत्तिः परापरभेदात् द्विविधं सामान्यम् दृश्यविकल्प्ययोरेकत्वाध्यवसायाच्च प्रवृत्तिः , एकस्यापि द्रव्यत्वादेः सामान्यविशेषरूपता सम्यमिथ्याविवेको वस्तुप्राप्तिश्च परम्परया सामान्यसद्भावे प्रत्यक्षमेव प्रमाणम् 284 वस्तुप्रतिबन्धात् अनुमानादपि सामान्यसद्भावः ( उत्तरपक्षः) सदृशपरिणामनिमित्तक एवायविशिष्टप्रत्ययहेतुतया सामान्यसद्भावः मनुगतप्रत्ययः तस्येतिव्यपदेशहेतुत्वादपि तत्सद्भावः सदृशपरिणामश्च प्रत्यक्षादेव प्रतीयते ( उत्तरपक्षः) किमनुगतस्य ज्ञानस्य निमि व्यावृत्तिविषयत्वे विधितया प्रवृत्तिर्न स्यात् त्तम् अनुगतज्ञाननिमित्तम् , उत अनुगतं वा / व्यावृत्त्या असमानाकारस्य समानत्वम् , समासत् ज्ञाननिमित्तम् ? नाकारस्य वा? 29. 285