________________ 32 विषयानुक्रमणिका परिशेषादपि न समवायसिद्धिः 301 कल्पनैव असम्बद्धार्थान् सम्बद्धानिव दर्शयति 306 विशेषविरुद्धानुमानश्च अनुमानाभासोच्छेदकत्वान्न ( उत्तरपक्षः ) एकत्वपरिणतिलक्षणपारतन्त्र्य वक्तव्यम् , सम्यगनुमानोच्छेदकत्वाद्वा ? , स्य प्रमाणसिद्धत्वात् अनेकः समवायः भिन्न देशकालाकारार्थेषु सम्ब- द्रव्यक्षेत्रकालभावकृता एकत्वपरिणतिरेव न्धबुद्धिहेतुत्वात् सम्बन्धः नाना समवायः अयुतसिद्धावयवावयव्याद्या- कथञ्चिन्निष्पन्नयोः सम्बन्धाभ्युपगमः श्रितत्वात् कथञ्चैवं पारतन्त्र्याभावात् सम्बन्धाभावः ? " उपचारात्तु दिगादीनामप्याधितत्वापत्तिः सम्बन्धिनारेकत्वापत्तिस्वभाव एव रूपश्लेषः इहेतिप्रत्ययाविशेषस्य असिद्धत्वात् अशक्यविवेचनत्वमेव रूपश्लेषः न चानुगतप्रत्ययादेकत्वम् / 303 प्रकारान्तरेण स्निग्धरूक्षतानिबन्धनः सम्बन्धः 308 स्वकारणसत्तासम्बन्धस्य निष्पत्तिरूपत्वे नित्य- सम्बन्धानभ्युपगमे कथं चित्रसंवेदनसिद्धिः ? , . त्वप्रसङ्गः सम्बन्धः क्वचिदन्योन्यप्रदेशानुप्रवेशेन, क्वचित् न समवायस्य स्वतःसम्बन्धत्वं प्रत्यक्षसिद्धम् , प्रदेशसंश्लिष्टतामात्रेण न समवायस्य स्वतः परतो वा सम्बन्धत्वम् , परमाणूनां सांशत्वप्रसङ्ग अंशशब्दः स्वभावार्थः परतो हि संयोगात् , समवायान्तरात् , विशे __ अवयवार्थो वा ? षणभावात् , अदृष्टाद्वा ? - न जैनैः परापेक्षालक्षणः सम्बन्धोऽभ्युपगतः विशेषणभावः षट्पदार्थेभ्यो भिन्नः, अ अपि त्वेकत्वपरिणतिरूपः भिन्नो वा ? परापेक्षत्वञ्च आत्मलाभे, व्यवहारे वा ? अदृष्टस्य च न सम्बन्धरूपता असम्बन्धस्वभावोऽप्यर्थानां कथम् ? नाप्यसम्बद्धः समवायः; सम्बन्धत्वविरोधात् , न जैनैः भिन्नः सम्बन्ध इष्टः अपि त्वेकत्वपरिसमवायः समवायिनोः असमवायिनोर्वा ? , णामात्मकः गुणादीनां निष्क्रियत्वेऽप्याधेयत्वमल्पपरिमाण- षोडशपदार्थवादः . 309-341 त्वात् , तत्कार्यत्वात् , तथाप्रतिभासाद्वा ? 305 (पूर्वपक्षः ) षोडशपदार्थनिर्देशः 309 युतसिद्धत्वस्य न उपरितनत्वप्रतीतिहेतुत्वम् , प्रत्यक्षादिचतुर्विधं प्रमाणम् तन्न सम्बन्धिभ्यः सर्वथाऽर्थान्तरभूतः सम्बन्धः ,, आत्मादिद्वादशविधं प्रमेयम् सम्बन्धसद्भाववादः 305-309 आत्मशरीरेन्द्रियार्थबुद्धिमनसां लक्षणम् ( पूर्वपक्षः ) सम्बन्धो हि पारतन्त्र्यलक्षणः, पुण्यपापात्मिका प्रवृत्तिः रूपश्लेषस्वभावः, परापेक्षारूपो वा ? रागद्वेषमोहाः दोषाः पारतन्त्र्यं निष्पन्नयोरनिष्पन्नयोर्वा ? प्रेत्यभाव-फलयोः लक्षणम् रूपश्लेषोऽपि सर्वात्मना, एकदेशेन वा ? , शरीराधेकविंशतिभेदं दुःखम् परापेक्षापक्षे भावः सन् परमपेक्षते, असन् वा ? 306 दुःखनिवृत्तिरपवर्गः सम्बन्धः सम्बन्धिभ्यो भिन्नः, अभिन्नो वा ? | संशयलक्षणम् सम्बन्धेन सह सम्बन्धिनोः कः सम्बन्धः? , वार्तिककारमते त्रेधा संशयः . . 3