________________ कालभेदान्यथानुपपत्तेः - 250 257 विषयानुक्रमाणका 27 स्पर्शवदणुगुणत्वनिषेधः इष्ट एव 248 / अतीतादिभेदः स्वतः, अतीतादिकालसम्बन्धात्, आत्मादिगुणत्वनिषेधोऽपि इष्ट एव ___ अतीताद्यर्थक्रियासम्बन्धाद्वा ? 253 गुणत्वनिषेधात् शब्दोत्पत्तिप्रक्रियाऽपि निषिद्धव कालस्यैकत्वे स्ववचन-लोक-अनुमानविरोधः , शब्दस्य अव्याप्यवृत्तित्वे आकाशस्य सावयवता ,, मुख्यकालोऽनेकद्रव्यं प्रत्याकाशदेशं व्यवहारअव्याप्यवृत्तित्वं पर्युदासरूपं प्रसज्यरूपं वा ? 249 254 आकाशस्य नित्यत्वेन शब्दस्य आश्रयविना- प्रतिलोकाकाशदेशं कालस्य अणुरूपतया भेदः , शात् विरोधिगुणप्रादुर्भावात् तन्निमित्तादृष्टा- कालद्रव्यसिद्धिः 254-257 भावाद्वा विनाशः? ( पूर्वपक्षः ) कालस्य स्वरूपत एव अप्रसिद्धः 254 पौगलिकः शब्दः गुणक्रियावत्त्वे सति अस्म- . कालस्य स्वतोऽन्यतो वा अतीतादिभेदानुपपत्तेः दादिबाह्येन्द्रियप्रत्यक्षत्वात् प्रमाणापेक्ष एवायमतीतादिव्यवहारः आकाशस्य तु युगपन्निखिलद्रव्यावगाहकार्यादेव (उत्तरपक्षः) ग्राहकप्रमाणाभावात् कालस्यासिद्धिः भावः अतीतादिकालभेदासंभवाद्वा? 25 आकाशस्य व्यापित्वान्नान्याश्रयेऽवगाहः आदित्यक्रियायाः घटिकादौ उदकसञ्चारादिदिक्कालात्मनां व्यापित्वाभाव एव क्रियाया वा न कालव्यवहारनिमित्तता अमूर्त्तस्यापि आधारता कर्तृकर्मणोः न यौगपद्यादिनिमित्तत्वम् 256 समसमयवर्तिनामपि आधाराधेयभावः प्रमाणापेक्षोऽपि न कालव्यवहारः कालद्रव्यवादः 251-257 कालानभ्युपगमे लोकप्रतीतिविरोधः ( पूर्वपक्षः ) परापरव्यतिकरचिरक्षिप्रप्रत्य दिग्द्रव्यवादः 257-261 यादिलिङ्गादस्तित्वं कालस्य पक्षः) इदमतः पूर्वेणेत्यादिप्रत्ययात् आदित्यादिक्रियायाः वलिपलितादिद्रव्यस्य च दिग्द्रव्यसिद्धिः 257 तन्निमित्तत्वाभावः नैषां प्रत्ययानां मूर्त्तद्रव्यनिबन्धनता एकत्वं नित्यत्वं विभुत्वञ्च कालस्य विभुत्वैकत्वनित्यत्वादयश्वास्य धर्माः 258 कालस्य इतरभेदे व्यवहारे वा परापरादि- एकत्वेऽपि लोकपालगृहीतदिक्प्रदेशैः सवितुः प्रत्यया एव लिङ्गम् संयोगात् प्राच्यादिभेदव्यवहारः (उत्तरपक्षः) कालः एकद्रव्यरूपः, अनेक (उत्तरपक्षः) आकाशप्रदेशश्रेणिष्वेव आदिद्रव्यरूपो वा साध्यते ? त्योदयादिवशात् प्राच्यादिभेदव्यवहारोनित्यनिरंशैकरूपता च परापरादिप्रत्ययभेद पपत्तितः नातिरिक्तं दिग्द्रव्यम् - अतीतादिभेदान्यथानुपपत्त्या अनुपपन्ना आकाशप्रदेशे प्राच्यादिव्यवहारः स्वरूपत एव , नित्यादिरूपत्वे चिरक्षिप्रव्यवहाराभावः दिगप्रदेशे स्वभावतस्तद्वयवहारे दिकपरावृत्त्यउपाधिभेदादपि न एकरूपे काले भेदः भावानुषङ्गः 259 नित्यादिरूपत्वे परापरव्यतिकरानुपपत्तिः अन्यथा देशद्रव्यस्य कल्पना स्यात् नित्यादिरूपत्वे भूतभविष्यद्वर्त्तमानत्वं 'पूर्वस्यां दिशि पृथिव्यादयः' इति प्रत्ययात् दुर्घटम् न पृथिव्यादिषु प्राच्यादिकल्पना