________________ 12. 271. 59 ] शान्तिपर्व [12. 272. 12 युधिष्ठिर उवाच / मा वो भयं भुद्विमलाः स्थ सर्वे // 69 अयं स भगवान्देवः पितामह जनार्दनः / इति श्रीमहाभारते शान्तिपर्वणि सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा // 59 एकसप्तत्यधिकद्विशततमोऽध्यायः // 271 // भीष्म उवाच / ૨૭ર मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा / युधिष्ठिर उवाच / तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः // 60 / अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः / तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् / यस्य विज्ञानमतुलं विष्णोभक्तिश्च तादृशी // 1 तुरीयार्धेन लोकांस्त्रीभावयत्येष बुद्धिमान् // 61 दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः / अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते। कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ // 2 स शेते भगवानप्सु योऽसावतिबलः प्रभुः / भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत / तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् // 62 भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् // 3 . सर्वाण्यशून्यानि करोत्यनन्तः कथं विनिहतो वृत्रः शक्रेण भरतर्षभ / सनत्कुमारः संचरते च लोकान् / धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये // 4 न चानिरुद्धः सृजते महात्मा एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ / तत्स्थं जगत्सर्वमिदं विचित्रम् // 63 वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः // 5 युधिष्ठिर उवाच / यथा चैवाभवयुद्धं तच्चाचक्ष्व पितामह / वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः / विस्तरेण महाबाहो परं कौतूहलं हि मे // 6 शुभा तस्मात्स सुखितो न शोचति पितामह // 64 शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ / रथेनेन्द्रः प्रयातो वै साधं सुरगणैः पुरा / तिर्यग्गतेश्च निर्मुक्तो निरयाच पितामह // 65 ददर्शाथाप्रतो वृत्रं विष्ठितं पर्वतोपमम् // 7 हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव / योजनानां शतान्यूज़ पञ्चोच्छ्रितमरिंदम / तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः / / 66 शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु // 8 वयं तु भृशमापन्ना रक्ताः कष्टमुखेऽसुखे / तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् / कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमामथ // 67 वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे // 9 भीष्म उवाच / शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत / शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः / भयात्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् // 10 विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ / / 68 ततो नादः समभवद्वादित्राणां च निस्वनः। प्रजाविसर्ग च सुखेन काले देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते // 11 प्रत्येत्य देवेषु सुखानि भुक्त्वा / अथ त्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् / / सुखेन संयास्यथ सिद्धसंख्या / न संभ्रमो न भीः काचिदास्था वा समजायत // 12 -2355 भीष्म उवाच।