________________ 12. 203. 33] शान्तिपर्व [12. 204. 15 मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा / यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः। सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् // 33 निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा // 2 एते भावा जगत्सर्वं वहन्ति सचराचरम् / अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ / श्रिता विरजसं देवं यमाहुः परमं पदम् // 34 / स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् // 3 नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् / तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः / व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते॥३५ | अचेतनाश्वेतयितुः कारणादभिसंहिताः // 4 अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् / / न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः / व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः // 36 नान्यदासीहते जीवमासेदुन तु संहितम् // 5 यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् / सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम् / ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु // 37 अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् // 6 सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति / तत्कारणैर्हि संयुक्त कार्यसंग्रहकारकम् / कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम // 38 / येनैतद्वर्तते चक्रमनादिनिधनं महत् // 7 अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते / अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् / तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते // 39 क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् // 8 नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः। . स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् / संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् / / तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः // 9 स्वप्नयोगे यथैवात्मा पश्चेन्द्रियसमागतः / कर्म तत्कुरुते तर्षादहंकारपरिग्रहम् / देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते // 41 कार्यकारणसंयोगे स हेतुरुपपादितः // 10 कर्मणा व्याप्यते पूर्व कर्मणा चोपपद्यते / नात्येति कारणं कार्यं न कार्य कारणं तथा / कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा // 42 कार्याणां तूपकरणे कालो भवति हेतुमान् // 11 स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते। हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् / तथा तं संप्रवक्ष्यामि भूतग्राम स्वकर्मजम् // 43 अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा // 12 इति श्रीमहाभारते शान्तिपर्वणि सरजस्तामसैर्भावैच्युतो हेतुबलान्वितः / . व्यधिकद्विशततमोऽध्यायः // 203 // क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा। न च तैः स्पृश्यते भावो न ते तेन महात्मना // 13 204 सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत् / गुरुरुवाच / तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः / चतुर्विधानि भूतानि स्थावराणि चराणि च / / अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः॥१४ अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च / संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः / अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः // 1 / तथा वार्ता समीक्षेत कृतलक्षणसंमिताम् // 15 - 2267 -