________________ 12. 181.7] शान्तिपर्व [12. 182. 14 सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते // 7 182 वेदमूत्रपुरीषाणि श्रेष्मा पित्तं सशोणितम् / भरद्वाज उवाच / तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते // 8 ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम / जङ्गमानामसंख्येयाः स्थावराणां च जातयः / वैश्य शूद्रश्च विप्रर्षे तद्रूहि वदतां वर // 1 तेषां विविधवर्णानां कुतो वर्णविनिश्चयः // 9 भृगुरुवाच / भृगुरुवाच / जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः / न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् / वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः // 2 ब्रह्मणा पूर्व सृष्टं हि कर्मभिर्वर्णतां गतम् // 10 शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः / कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः / नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते // 3 त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः // 11 सत्यं दानं दमोऽद्रोह आनृशंस्यं क्षमा घृणा / गोषु वृत्ति समाधाय पीताः कृष्युपजीविनः / / तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः // 4 स्वधर्म नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः // 12 क्षत्र सेवते कर्म वेदाध्ययनसंमतः / हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः। दानादानरतियश्च स वै क्षत्रिय उच्यते // 5 कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शद्रतां गताः // 13 कृषिगोरक्ष्यवाणिज्यं यो विशत्यनिशं शुचिः / इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः / वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः // 6 धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते // 14 सर्वभक्षरतिनित्यं सर्वकर्मकरोऽशुचिः / वर्णाश्चत्वार एते हि येषां ब्राह्मी सरस्वती / त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः // 7 विहिता ब्रह्मणा पूर्व लोभात्त्वज्ञानतां गताः // 15 शुद्रे चैतद्भवेल्लक्ष्यं द्विजे चैतन्न विद्यते / ब्राह्मणा धर्मतत्रस्थास्तपस्तेषां न नश्यति / न वै शूद्रो भवेच्छद्रो ब्राह्मणो न च ब्राह्मणः // 8 ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा // 16 सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः / ब्रह्म चैतत्पुरा सृष्टं ये न जानन्त्यतद्विदः / एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः // 9 तेषां बहुविधास्त्वन्यास्तत्र तत्र हि जातयः / / 17 नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् / पिशाचा राक्षसाः प्रेता बहुधा म्लेच्छजातयः / विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः // 10 प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः // 18 यस्य सर्वे समारम्भा निराशीबन्धनास्त्विह / प्रजा ब्राह्मणसंस्काराः स्वधर्मकृतनिश्चयाः। त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान्॥११ ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः॥ 19 अहिंस्रः सर्वभूतानां मैत्रायणगतश्चरेत् / आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया / अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः॥१२ सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा // 20 परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः। इति श्रीमहाभारते शान्तिपर्वणि अशोकं स्थानमातिष्ठदिह चामुत्र चाभयम् // 13 तपोनित्येन दान्तेन मुनिना संयतात्मना / - 2237 - . एकाशीत्यधिकशततमोऽध्यायः // 181 //