________________ 12. 180. 14 ] महाभारते [12. 181.1 शारीरे मानसे दुःखे कस्तां वेदयते रुजम् // 14 ____न जीवनाशोऽस्ति हि देहभेदे शृणोति कथितं जीवः कर्णाभ्यां न शृणोति तत् / मिथ्यैतदाहुर्मत इत्यबुद्धाः। महर्षे मनसि व्यग्रे तस्माजीवो निरर्थकः // 15 जीवस्तु देहान्तरितः प्रयाति सर्व पश्यति यदृश्यं मनोयुक्तेन चक्षुषा। ___ दशार्धतैवास्य शरीरभेदः // 26 मनसि व्याकुले तद्धि पश्यन्नपि न पश्यति // 16 / एवं सर्वेषु भूतेषु गूढश्चरति संवृतः / न पश्यति न च ब्रूते न शृणोति न जिघ्रति / दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिमिः // न च स्पर्शरसौ वेत्ति निद्रावशगतः पुनः // 17 तं पूर्वापररात्रेषु युञ्जानः सततं बुधः / हृष्यति ऋध्यति च कः शोचत्युद्विजते च कः / लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि // 28 इच्छति ध्यायति द्वेष्टि वाचमीरयते च कः // 18 चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् / भृगुरुवाच / प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते // 29 न पञ्चसाधारणमत्र किंचि मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते / ___ च्छरीरमेको वहतेऽन्तरात्मा। सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये // 30 स वेत्ति गन्धांश्च रसाश्रुति च इति श्रीमहाभारते शान्तिपर्वणि स्पर्श च रूपं च गुणाश्च येऽन्ये // 19 अशीत्यधिकशततमोऽध्यायः // 180 // पश्चात्मके पश्चगुणप्रदर्शी . स सर्वगात्रानुगतोऽन्तरात्मा / भृगुरुवाच / स वेत्ति दुःखानि सुखानि चात्र असृजब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः / ___ तद्विप्रयोगात्तु न वेत्ति देहः॥ 20 आत्मतेजोभिनिवृत्तान्भास्कराग्निसमप्रभान् // 1 यदा न रूपं न स्पर्शो नोष्मभावश्च पावके / ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् / तदा शान्ते शरीराग्नौ देहं त्यक्त्वा स नश्यति // आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः // 2 अम्मयं सर्वमेवेदमापो मूर्तिः शरीरिणाम् / / देवदानवगन्धर्वदैत्यासुरमहोरगाः। तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् // 22 यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा // 3 आत्मानं तं विजानीहि सर्वलोकहितात्मकम् / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम / तस्मिन्यः संश्रितो देहे ह्यब्बिन्दुरिव पुष्करे // 23 / ये चान्ये भूतसंघानां संघास्तांश्चापि निर्ममे // 1 क्षेत्रमं तं विजानीहि नित्यं लोकहितात्मकम् / ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः / तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान् // 24 / वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा // 5 सचेतनं जीवगुणं वदन्ति भरद्वाज उवाच / स चेष्टते चेष्टयते च सर्वम् / चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते / ततः परं क्षेत्रविदं वदन्ति सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः // 6 प्रावर्तयद्यो भुवनानि सप्त // 25 कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः / -2236 -