________________ 12. 130. 5] शान्तिपर्व [ 12. 131. 10 सुरोपेणात्मनो राजनराज्ये स्थितिमकोपयन / यश्चतुर्गुणसंपन्नं धर्म वेद स धर्मवित् / अदत्तमप्याददीत दातुर्वित्तं ममेति वा // 5 अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् // 19 विज्ञानवलपूतो यो वर्तते निन्दितेष्वपि / यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् / वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हसि // 6 कक्षे रुधिरपातेन तथा धर्मपदं नयेत् / / 20 येषां बल कृता वृत्तिनॆषामन्याभिरोचते / एवं सद्भिविनीतेन पथा गन्तव्यमच्युत / तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर // 7 राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर // 21 यदेव प्रकृतं शास्त्रमविशेषेण विन्दति / इति श्रीमहाभारते शान्तिपर्वणि तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् / / 8 त्रिंशदधिकशततमोऽध्यायः // 130 // ऋत्यिकपुरोहिताचार्यान्सत्कृतैरभिपूजितान् / न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् // 9 भीष्म उवाच। एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् / स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेनन्नपः / तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा // 10 कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते // 1 बहूनि प्रामवास्तव्या रोषाद्र्युः परस्परम् / तस्मात्संजनयेत्कोशं संहृत्य परिपालयेत् / न तेषां बचनाद्राजा सत्कुर्याद्यातयेत वा // 11 परिपाल्यानुगृह्णीयादेष धर्मः सनातनः // 2 न वाच्यः परिवादो वै न श्रोतव्यः कथंचन / न कोशः शुद्धशौचेन न नृशंसेन जायते / कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः // 12 पदं मध्यममास्थाय कोशसंग्रहणं चरेत् // 3 न वै सतां वृत्तमेतत्परिवादो न पैशुनम् / अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् / गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर // 13 अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् // 4 यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ / उच्चैवृत्तः श्रियो हानिर्यथैव मरणं तथा / घुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः / / तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् // 5 यथा यथास्य वहतः सहायाः स्युस्तथापरे // 14 हीनकोशं हि राजानमवजानन्ति मानवाः / पाचारमेव मन्यन्ते गरीयो धर्मलक्षणम् / न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च // 6 अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः / श्रियो हि कारणाद्राजा सस्त्रियां लभते पराम् / मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् // 15 सास्य गृहति पापानि वासो गुह्यमिव स्त्रियाः // 7 पार्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् / ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः / न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित् // 16 शालावृका इवाजलं जिघांसूनिव विन्दति / देवा अपि विकर्मस्थं यातयन्ति नराधमम् / ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम // 8 व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते // 17 उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् / सर्वतः सत्कृतः सद्भिभूतित्रभवकारणैः / अप्यपर्वणि भज्येत न नमेतेह कस्यचित् // 9 हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति // 18 / अप्यरण्यं समाश्रित्य चरेर्दस्युगणैः सह / मा. 251 -216! -