________________ 12. 131. 10] महाभारते [12. 132. 15 न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् / श्रियं बलममात्यांश्च बलवानिह विन्दति // 3 दस्यूनां सुलभा सेना रौद्रकर्मसु भारत // 10 यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् / एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः। बह्वपथ्यं बलवति न किंचित्रायते भयात् // 4 दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः // 11 उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् / स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् / अति धर्माद्वलं मन्ये बलाद्धर्मः प्रवर्तते // 5 अल्पाप्यथेह मर्यादा लोके भवति पूजिता // 12 / बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः / नायं लोकोऽस्ति न पर इति व्यवसितो जनः। / धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते // 6 नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि // 13 अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता / यथा सद्भिः परादानमहिंसा दस्युभिस्तथा / वश्यो बलवतां धर्मः सुखं भोगवतांमिव / अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु // 14 नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि // 7 अयुध्यमानस्य वधो दारामर्शः कृतघ्नता / दुराचारः क्षीणबलः परिमाणं नियच्छति / ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा / अथ तस्मादुद्विजते सर्वो लोको वृकादिव / / 8 स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् // 15 अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् / स एष एव भवति दस्युरेतानि वर्जयन् / जीवितं यदवक्षिप्तं यथैव मरणं तथा // 9 अभिसंदधते ये न विनाशायास्य भारत / यदेनमाहुः पापेन चारित्रेण विनिक्षतम् / नशेषमेवोपालभ्य न कुर्वन्तीति निश्चयः // 16 स भृशं तप्यतेऽनेन वाक्शल्येन परिक्षतः // 10 तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः। अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे / न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् // 17 | त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् // 11 सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः / प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा / निःशेषकारिणो नित्यमशेषकरणाद्भयम् // 18 महामनाश्चैव भवेद्विवहेच्च महाकुले // 12 इति श्रीमहाभारते शान्तिपर्वणि इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान् / एकत्रिंशदधिकशततमोऽध्यायः॥ 131 // जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः // 13 ब्रह्मक्षत्रं संप्रविशेद्वहु कृत्वा सुदुष्करम् / भीष्म उवाच / उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् // 14 अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः / अपापो ह्येवमाचारः क्षिप्रं बहुमतों भवेत् / प्रत्यक्षावेव धर्मार्थो क्षत्रियस्य विजानतः / सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् / तत्र न व्यवधातव्यं परोक्षा धर्मयापना // 1 लोके च लभते पूजां परत्र च महाफलम् // 15 अधर्मो धर्म इत्येतद्यथा वृकपदं तथा। इति श्रीमहाभारते शान्तिपर्वणि धर्माधर्मफले जातु न ददर्शह कश्चन // 2 द्वात्रिंशदधिकशततमोऽध्यायः // // 132 बुभूषेदलवानेव सर्व बलवतो वशे / -2162