________________ 12. 126. 30] शान्तिपर्व [12. 127.1 आशाकृशं च राजेन्द्र तपो दीर्घ समास्थितः // 30 ऋषभ उवाच / प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन / एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः / अन्येषां चैव वर्णानामिति कृत्वा धियं तदा // 31 - संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे // 43 . आशा हि पुरुषं बालं लालापयति तस्थुषी / राजोवाच / तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः // 32 / प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम् / राजोवाच / वृणीष्व च वरं विप्र यमिच्छसि यथाविधि // 44 आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् / ऋषभ उवाच। ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् // 33 अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः / ऋषभ उवाच / सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा // 45 ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः / ततः संस्मृत्य तत्सर्व स्मारयिष्यन्निवाब्रवीत् / पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च // 46 राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः // 34 तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् / कृशत्वे न समं राजन्नाशाया विद्यते नृप। आत्मानं दर्शयामास धर्म धर्मभृतां वरः // 47 तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया // 35 संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् / राजोवाच / विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् // 48 कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव / / एतदृष्टं मया राजंस्ततश्च वचनं श्रुतम् / दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज // 36 आशामपनयस्वाशु ततः कृशतरीमिमाम् // 49 संशयस्तु महाप्राज्ञ संजातो हृदये मम। भीष्म उवाच / तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः // 37 / - स तत्रोक्तो महाराज ऋषभेण महात्मना / त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् / सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरी तदा // 50 यदि गुह्यं न ते विप्र लोकेऽस्मिन्कि नु दुर्लभम्॥३८ एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम / - कृशतनुरुवाच। स्थिरो भव यथा राजन्हिमवानचलोत्तमः // 51 दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमवाप्नुयात् / त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह / सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते // 39 / / श्रुत्वा मम महाराज न संतप्तुमिहार्हसि // 52 संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः। इति श्रीमहाभारते शान्तिपर्वणि सक्ता या सर्वभूतेषु साशा कृशतरी मया // 40 षड्विंशत्यधिकशततमोऽध्यायः॥ 126 // एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा / 127 प्रवृत्ति यो न जानाति साशा कृशतरी मया // 41 युधिष्ठिर उवाच / प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता। | नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि / तथा नरेन्द्र धनिनामाशा कृशतरी मया // 42 / तस्मात्कथय भूयस्त्वं धर्ममेव पितामह // 1 -2157