________________ 12. 103. 34] महाभारते | 12. 104. 19 प्रहृत्य च कृपायेत शोचन्निव रुदन्निव // 34 ततो धर्मार्थकामानां कुशलः प्रतिभानवान् / न मे प्रियं यत्स हतः संप्राहैवं पुरो वचः। राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् // 6 न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः // 35 न जातु कलहेनेच्छेन्नियन्तुमपकारिणः / अहो जीवितमाकाङ्के नेदृशो वधमर्हति / बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा / सुदुर्लभाः सुपुरुषाः संग्रामेष्वपलायिनः // 36 न शत्रुर्विवृतः कार्यो वधमस्याभिकाश्ता // 7 कृतं ममाप्रियं तेन येनायं निहतो मृधे। क्रोधं बलममषं च नियम्यात्मजमात्मनि / इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः // 37 / अमित्रमुपसेवेत विश्वस्तवदविश्वसन् // 8 हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः / प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् / क्रोशेबाहुं प्रगृह्यापि चिकीर्षञ्जनसंग्रहम् // 38 विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् // 9 एवं सर्वाखवस्थासु सान्त्वपूर्व समाचरन् / यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः / प्रियो भवति भूतानां धर्मज्ञो वीतभीनृपः // 39 तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः / विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत। वशं चोपनयेच्छन्निहन्याच्च पुरंदर // 10 विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः॥४० न नित्यं परिभूयारीन्सुखं स्वपिति वासव / तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया / जागर्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः // 11 सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति // 41 न संनिपातः कर्तव्यः सामान्ये विजये सति / इति श्रीमहाभारते शान्तिपर्वणि विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो॥१२ त्र्यधिकशततमोऽध्यायः // 103 // संप्रधार्य सहामात्यैर्मत्रविद्भिर्महात्मभिः / उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः // 13 युधिष्ठिर उवाच / अथास्य प्रहरेत्काले किंचिद्विचलिते पदे / कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव / दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः // 14 अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह // 1 आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् / भीष्म उवाच / बलानि दूपयेदस्य जानंश्चैव प्रमाणतः // 15 अत्राप्युदाहरन्तीममितिहासं पुरातनम् / भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा / बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर // 2 न त्वेव चेलसंसर्ग रचयेदरिभिः सह // 16 बृहस्पति देवपतिरभिवाद्य कृताञ्जलिः / दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् / उपसंगम्य पप्रच्छ वासवः परवीरहा / / 3 कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः // 17 अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः। न सद्योऽरीन्विनिहन्यादृष्टस्य विजयोऽज्वरः। असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः // 4 न यः शल्यं घट्टयति नवं च कुरुते व्रणम् // 18 सेनयोय॑तिषङ्गेण जयः साधारणो भवेत् / प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः / किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी // हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति // 19 -2124 104