________________ 12. 91. 8] शान्तिपर्व [12. 91. 38 भयमाहुर्दिवारानं यदा पापो न वार्यते // 8 तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी // 23 न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः / / दो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः / न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते // 9 तेन देवासुरा राजन्नीताः सुबहुशो वशम् // 24 वध्यानामिह सर्वेषां मनो भवति विह्वलम् / राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव / मनुष्याणां महाराज यदा पापो न वार्यते // 10 राजा भवति तं जित्वा दासस्तेन पराजितः॥ 25 उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् / स यथा दर्पसहितमधर्म नानुसेवते / असृजन्सुमहद्भूतमयं धर्मो भविष्यति // 11 तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि // 26 यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते / मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः / यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः // 12 तदभ्यासादुपावर्तादहितानां च सेवनात् / / 27 वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् / / निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः / वृषलं तं विदुर्देवास्तस्माद्धर्म न लोपयेत् // 13 पर्वताद्विषमादुर्गाद्धस्तिनोऽश्वात्सरीसृपात् / / 28 धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा।। एतेभ्यो नित्ययत्तः स्यान्नक्तं चर्यां च वर्जयेत् / तस्मिन्हसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् // 14 अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् // 29 धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः / अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च / अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः // 15 / परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः // 30 प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा / कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् / तस्मात्प्रवर्धयेद्धर्म प्रजानुग्रहकारणात् / / 16 अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः॥ 31 तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः / एते चान्ये च जायन्ते यदा राजा प्रमाद्यति / स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः / / 17 | तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते // 32 कामकोधावनादृत्य धर्ममेवानुपालयेत् / क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् / धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम // 18 अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः // 33 धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा / अशीते विद्यते शीतं शीते शीतं न विद्यते / ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी // 19 अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः // 34 तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् / नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे / मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि // 20 उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः // 35 ब्राह्मणान्यै तदासूयाद्यदा वैरोचनो बलिः। अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति / अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी // 21 / प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति // 36 ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् / द्वावाददाते ोकस्य द्वयोश्च बहवोऽपरे / अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे // 22 / कुमार्यः संप्रलुप्यन्ते तदाहुनृपदूषणम् // 37 एतत्फलमसूयाया अभिमानस्य चाभिभो। ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते / -2109 -