________________ 12. 84. 19 ] शान्तिपर्व [12. 84. 48 येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना / योऽमित्रैः सह संबद्धो न पौरान्बहु मन्यते / तेजो धैर्य क्षमा शौचमनुरागः स्थितिधृतिः // 19 / स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति // 34 परीक्षितगुणान्नित्यं प्रौढभावान्धुरंधरान् / अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः / पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः // 20 / स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति // 35 पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान् / आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः / कुलीनान्सत्यसंपन्नानिङ्गितज्ञाननिष्ठुरान् // 21 सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति // 36 देशकालविधानज्ञान्भर्तृकार्यहितैषिणः / यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत् / नित्यमर्थेषु सर्वेषु राजा कुर्वीत मत्रिणः // 22 पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति // 37 हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति / कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः / अवश्यं जनयत्येव सर्वकर्मसु संशयान् / / 23 सर्वकर्मसु यः शुद्धः स मत्रं श्रोतुमर्हति // 38 एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत / ज्ञानविज्ञानसंपन्नः प्रकृतिज्ञः परात्मनोः / धर्मार्थकामयुक्तोऽपि नालं मत्रं परीक्षितुम् // 24 सुहृदात्मसमो राज्ञः स मत्रं श्रोतुमर्हति // 39 तथैवानभिजातोऽपि काममस्तु बहुश्रुतः / सत्यवाक्शीलसंपन्नो गम्भीरः सत्रपो मृदुः। अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु // 25 पितृपैतामहो यः स्यात्स मत्रं श्रोतुमर्हति // 40 यो वा ह्यस्थिरसंकल्पो बुद्धिमानागतागमः / संतुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः / उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् / / 26 मन्त्रविकालविच्छूरः स मनं श्रोतुमर्हति // 41 केवलात्पुनराचारात्कर्मणो नोपपद्यते / सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे / परिमझे विशेषाणामश्रुतस्येह दुर्मतेः // 27 तस्मै मत्रः प्रयोक्तव्यो दण्डमाधित्सता नृप // 42 मश्रिण्यननुरक्ते तु विश्वासो न हि विद्यते / पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः / तस्मादननुरक्ताय नैव मत्रं प्रकाशयेत् // 28 योद्धा नयविपश्चिच्च स मनं श्रोतुमर्हति // 43 व्यथयेद्धि स राजानं मत्रिभिः सहितोऽनृजुः / तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः। मारुतोपहतच्छिद्रेः प्रविश्याग्निरिव द्रुमम् // 29 मत्रिणः प्रकृतिज्ञाः स्युस्यवरा महदीप्सवः // 44 संक्रध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति / स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च / वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति // 30 मत्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते // 45 तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम् / नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् / मत्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः // 31 गूहेत्कर्म इवाङ्गानि रक्षेद्विवरमात्मनः // 46 यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया। मन्त्रग्राहा हि राज्यस्य मत्रिणो ये मनीषिणः / समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् / / 32 मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः // 47 अनृजुस्त्वनुरक्तोऽपि संपन्नश्चेतरैर्गुणैः / राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते / राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति // 33 . स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः // 48 -2101 -