________________ 12. 79.7] शान्तिपर्व [ 12. 79. 33 पक्केनामस्य निमयं न प्रशंसन्ति साधवः / ___ भीष्म उवाच / निमयेत्पकमामेन भोजनार्थाय भारत // 7 तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च / वयं सिद्धमशिष्यामो भवान्साधयतामिदम् / अमायया मायया च नियन्तव्यं तदा भवेत् // 20 एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन / / 8 क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः / अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः / ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् // 21 व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर // 9 अभ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् / भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु / / तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति // 22 रुचिते वर्तते धर्मो न बलात्संप्रवर्तते // 10 यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते / इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः / क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः / / 23 ऋषीणामितरेषां च साधु चेदमसंशयम् // 11 तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर / युधिष्ठिर उवाच। समुदीर्णान्यजेयानि तेजांसि च बलानि च // 24 अथ तात यदा सर्वाः शसमाददते प्रजाः / ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले / व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् // 12 दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः // 25 राजा त्राता न लोके स्यातिक तदा स्यात्परायणम् / ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः / एतन्मे संशयं ब्रूहि विस्तरेण पितामह // 13 ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च // 26 मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते / भीष्म उवाच / ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते // 27 दानेन तपसा यज्ञैरद्रोहेण दमेन च। अति स्विष्टस्वधीतानां लोकानति तपस्विनाम् / ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः // 14 अनाशकाग्योर्विशतां शूरा यान्ति परां गतिम् / तेषां ये वेदबलिनस्त उत्थाय समन्ततः / एवमेवात्मनस्त्यागान्नान्यं धर्म विदुर्जनाः // 28 राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः // 15 तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति / राज्ञो हि क्षीयमाणस्य ब्रह्मेवाहुः परायणम / ब्रह्मद्विपो नियच्छन्तस्तेषां नोऽस्तु सलोकता। तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता // 16 ब्रह्मलोकजितः स्वान्वीरांस्तान्मनुरब्रवीत् / / 29 यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत् / यथाश्वमेधावभृथे नाताः पूता भवन्त्युत / तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु // 17 दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे // 30 उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते / / भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि / सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर // 18 कारणाद्देशकालस्य देशकालः स तादृशः // 31 युधिष्ठिर उवाच / मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम् / अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति / धाः पापानि कुर्वन्तो गच्छन्ति परमां गतिम् // 32 कस्तस्य ब्राह्मणनाता को धर्मः किं परायणम् // 19 / ब्राह्मणस्त्रिपु कालेषु शस्त्रं गृह्णन्न दुष्यति / -2093 -