________________ 12. 78. 18 ] महाभारते [12. 79.6 कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् / न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् // 30 संविभक्तास्मि सर्वेषां मामकान्तरमाविशः // 18 / येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् / कुलदेशादिधर्माणां प्रथितानां यथाविधि / प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः // 31 अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः // 19 भीष्म उवाच / तपस्विनो मे विषये पूजिताः परिपालिताः। तस्माद्विजातीरक्षेत ते हि रक्षन्ति रक्षिताः / संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः / / 20 / आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते // 32 नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् / तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः / / स्वतत्रो जातु न क्रीडे मामकान्तरमाविशः // 21 नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् // 33 नाब्रह्मचारी भिक्षावान्भिक्षुब्रह्मचारिकः / / य एवं वर्तते राजा पौरजानपदेष्विह / अनृत्विजं हुतं नास्ति मामकान्तरमाविशः // 22 अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् / / 34 नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः / / इति श्रीमहाभारते शान्तिपर्वणि राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः // 23 ___अष्टसप्ततितमोऽध्यायः॥ 78 // वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् / स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः॥ 24 युधिष्ठिर उवाच / दानेन दिव्यानभिवाञ्छामि लोका व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत / न्सत्येनाथो ब्राह्मणानां च गुप्त्या / कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा // 1 शुश्रूषया चापि गुरूनुमि ___ भीष्म उवाच / न मे भयं विद्यते राक्षसेभ्यः // 25 अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत् / न मे राष्ट्र विधवा ब्रह्मबन्धु कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये // 2 न ब्राह्मणः कृपणो नोत चोरः। युधिष्ठिर उवाच / न पारजायी न च पापकर्मा ___ न मे भयं विद्यते राक्षसेभ्यः // 26 कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते / न मे शस्त्रैरनिर्भिन्नमङ्गे व्यङ्गुलमन्तरम् / ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ // 3 धर्मार्थं युध्यमानस्य मामकान्तरमाविशः // 27 भीष्म उवाच / गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम / सुरा लवणमित्येव तिलान्केसरिणः पशून् / आशासते जना राष्ट्रे मामकान्तरमाविशः // 28 ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर // 4 राक्षस उवाच / सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत् / यस्मात्सर्वास्ववस्थासु धर्ममेवान्यवेक्षसे / एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत् // 5 तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् // 29 / अजोऽग्निर्वरुणो मेपः सूर्योऽश्वः पृथिवी विराट् / येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय / धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन // 6 - 2092 -