________________ 12. 60. 34] महाभारते [12. 61.6 देयः पिण्डोऽनपेताय भर्तव्यो वृद्धदुर्बलौ // 34 अत्र गाथा यज्ञगीताः कीर्तयन्ति पुराविदः / शूद्रेण च न हातव्यो भर्ता कस्यांचिदापदि / / वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् // 46 अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये। उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रियः / न हि स्वमस्ति शुद्रस्य भर्तृहार्यधनो ह्यसौ // 35 वहिं जुहोति धर्मेण श्रद्धा वै कारणं महत् // 47 उक्तस्त्रयाणां वर्णानां यज्ञस्नय्यैव भारत / यत्स्कन्नमस्य तत्पूर्व यदस्कन्नं तदुत्तरम् / .' स्वाहाकारनमस्कारौ मत्रः शूद्रे विधीयते // 36 बहूनि यज्ञरूपाणि नानाकर्मफलानि च // 48 ताभ्यां शूद्रः पाकयज्ञैर्यजेत व्रतवान्स्वयम् / तानि यः संविजानाति ज्ञाननिश्चयनिश्चितः / पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् // 37 द्विजातिः श्रद्धयोपेतः स यष्टुं पुरुषोऽर्हति // 49 शूद्रः पैजवनो नाम सहस्राणां शतं ददौ / स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः / ऐन्द्रानेन विधानेन दक्षिणामिति नः श्रुतम् // 38 यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् // 50 अतो हि सर्ववर्णानां श्रद्धायज्ञो विधीयते / ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम् / दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् // 39 सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चयः / दैवतं परमं विप्राः स्वेन स्वेन परस्परम् / न हि यज्ञसमं किंचित्रिषु लोकेषु विद्यते // 51 अयजन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः // 40 / तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता / संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः / श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता // 52 देवानामपि ये देवा यद्भयुस्ते परं हि तत् / इति श्रीमहाभारते शान्तिपर्वणि तस्माद्वर्णैः सर्वयज्ञाः संसृज्यन्ते न काम्यया // 41 षष्टितमोऽध्यायः // 6 // ऋग्यजुःसामवित्पूज्यो नित्यं स्यादेववहिजः / अनृग्यजुरसामा तु प्राजापत्य उपद्रवः / / 42 भीष्म उवाच / यज्ञो मनीषया तात सर्ववर्णेषु भारत / आश्रमाणां महाबाहो शृणु सत्यपराक्रम / नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः / चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर // 1 तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते // 43 वानप्रस्थं भैक्षचयाँ गार्हस्थ्यं च महाश्रमम् / स्वं दैवतं ब्राह्मणाः स्वेन नित्यं ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् // 2 परान्वर्णानयजन्नेवमासीत् / जटाकरणसंस्कारं द्विजातित्वमवाप्य च / आरोचिता नः सुमहान्स धर्मः आधानादीनि कर्माणि प्राप्य वेदमधीत्य च // 3 ___सृष्टो ब्रह्मणा त्रिषु वर्णेषु दृष्टः // 44 सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः / तस्माद्वर्णा ऋजवो जातिधर्माः वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् // 4 संसृज्यन्ते तस्य विपाक एषः / तत्रारण्यकशास्त्रानि समधीत्य स धर्मवित् / एकं साम यजुरेकमृगेका ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् // 5 विप्रश्चैकोऽनिश्चयस्तेषु दृष्टः // 45 / एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् / - 2068 -