________________ 11. 16. 47] स्त्रीपर्व [11. 17. 13 एता दीर्घमिवोछस्य विक्रुश्य च विलप्य च / विस्पन्दमाना दुःखेन वीरा जहति जीवितम् // 47 वैशंपायन उवाच बयो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च / ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता / पाणिभिश्चापरा नन्ति शिरांसि मृदुपाणयः // 48 / सहसा न्यपतद्भूमौ छिन्नेव कदली वने // 1 शिरोभिः पतितैर्ह स्तैः सर्वाङ्गैयूथशः कृतैः / / सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः / इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी // 49 / दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् // 2 विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः / परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् / मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च // 50 हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया // 3 शिरः कायेन संधाय प्रेक्षमाणा विचेतसः। सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् / अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः / / 51 वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता / बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् / समीपस्थं हृषीकेशमिदं वचनमब्रवीत् // 4 संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः॥ 52 उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो / उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः / / मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः / दृष्ट्वा काश्चिन्न जानन्ति भर्तृन्भरतयोषितः / / 53 अस्मिज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे / / 5 पाणिभिश्चापरा नन्ति शिरांसि मधुसूदन / इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् / प्रेक्ष्य भ्रातृन्पितॄन्पुत्रान्पतींश्च निहतान्परैः / / 54 अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः॥ 6 पाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः / / यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक / अगम्यकल्पा पृथिवी मांसशोणितकर्दमा // 55 ध्रुवं शास्रजिताल्लोकान्प्राप्तास्यमरवद्विभो // 7 न दुःखेषूचिताः पूर्व दुःखं गाहन्त्यनिन्दिताः। इत्येवमब्रुवं पूर्व नैनं शोचामि वै प्रभो। भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम् // 56 धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् // 8 यूथानीव किशोरीणां सुकेशीनां जनार्दन / अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् / नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः // 57 शयानं वीरशयने पश्य माधव मे सुतम् / / 9 अतो दुःखतरं किं नु केशव प्रतिभाति मे। योऽयं मूर्धावसिक्तानामग्रे याति परंतपः / पदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः // 58 सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्॥१० नूनमाचरितं पापं मया पूर्वेषु जन्मसु / ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः / पा पश्यामि हतान्पुत्रान्पौत्रान्भ्रातूंश्च केशव / तथा ह्यभिमुखः शेते शयने वीरसेविते // 11 एवमार्ता विलपती ददर्श निहतं सुतम् // 59 यं पुरा पर्युपासीना रमयन्ति महीक्षितः / इति श्रीमहाभारते स्त्रीपर्वणि महीतलस्थं निहतं गृध्रास्तं पर्युपासते // 12 यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः। तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः // 13 - 1975 - षोडशोऽध्यायः // 16 //