________________ 11. 15. 11] स्त्रीपर्व [11. 16. 16 ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा / पतिव्रता महाभागा समानव्रतचारिणी / अपश्यदेताशस्त्रौधैर्बहुधा परिविक्षतान् // 11 उप्रेण तपसा युक्ता सततं सत्यवादिनी // 2 सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः। वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः / अन्वशोचत दुःखार्ता द्रौपदी च हतात्मजाम् / दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् // 3 रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि // 12 ददर्श सा बुद्धिमती दूरादपि यथान्तिके / द्रौपद्युवाच / रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् // 4 आर्ये पौत्राः क ते सर्वे सौभद्रसहिता गताः। अस्थिकेशपरिस्तीणं शोणितौघपरिप्लुतम् / न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम् / शरीरैर्बहुसाहविनिकीर्णं समन्ततः // 5 किं नु राज्येन वै कार्य विहीनायाः सुतैर्मम // 13 गजाश्वरथयोधानामावृतं रुधिरा विलैः / वैशंपायन उवाच / शरीरैशिरस्कैश्च विदेहैश्च शिरोगणैः // 6 तां समाश्वासयामास पृथा पृथुललोचना / गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् / उत्थाप्य याज्ञसेनी तु रुदतीं शोककर्शिताम् // 14 सृगालबडकाकोलकङ्ककाकनिषेवितम् // 7 तयैव सहिता चापि पुत्रैरनुगता पृथा / रक्षसां पुरुषादानां मोदनं कुरराकुलम् / अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम् // 15 अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् // 8 तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम् / ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः / मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम् // पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः // 9 मन्ये लोकविनाशोऽयं कालपर्यायचोदितः / वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् / अवश्यभावी संप्राप्तः स्वभावाल्लोमहर्षणः // 17 कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति // 10 इदं तत्समनुप्राप्तं विदुरस्य वचो महत् / समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः / असिद्धानुनये कृष्णे यदुवाच महामतिः // 18 अपश्यन्त हतांस्तत्र पुत्रान्भ्रातृन्पितॄन्पतीन् // 11 तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः / क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः / मा शुचो न हि शोच्यास्ते संग्रामे निधनं गताः॥१९ भूतैः पिशाचै रक्षोभिर्विविधेश्च निशाचरैः // 12 यथैव त्वं तथैवाहं को वा माश्वासयिष्यति / रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः / ममैव ह्यपराधेन कुलमग्र्यं विनाशितम् // 20 महार्हे भ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे // 13 इति श्रीमहाभारते स्रीपर्वणि अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः / पञ्चदशोऽध्यायः // 15 // शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि // 14 श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना / वैशंपायन उवाच। पाश्चालकुरुयोषाणां कृपणं तदभून्महत् // 15 एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् / / दुःखोपहतचित्ताभिः समन्तादनुनादितम् / अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा // 1 / दृष्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा // 16 - 1973 -