________________ 9. 54. 35] शल्यपर्व [9. 55. 18 तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ // 35 गदामुद्यम्य यो याति किमन्यद्भागधेयतः // 4 भी परमसंहृष्टावुभौ परमसंमतौ। | अहो दुःखं महत्प्राप्तं पुत्रेण मम संजय / / सदश्वाविव हेषन्तौ बृहन्ताविव कुञ्जरौ // 36 / / एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः // 5 वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ। संजय उवाच / दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ // 37 स मेघनिनदो हर्षाद्विनदन्निव गोवृषः / ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् / आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् // 6 सञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् // 38 भीममाह्वयमाने तु कुरुराजे महात्मनि / इदं व्यवसितं युद्धं मम भीमस्य चोभयोः / प्रादुरासन्सुघोराणि रूपाणि विविधान्युत // 7 उपोपविष्टाः पश्यध्वं विमदं नृपसत्तमाः // 39 ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च / ततः समुपविष्टं तत्सुमहद्राजमण्डलम् / बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः / / 8 विराजमानं ददृशे दिवीवादित्यमण्डलम् // 40 महास्वनाः सनिर्घातास्तुमुला लोमहर्षणाः / तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः / .. पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् // 9 उपविष्टो महाराज पूज्यमानः समन्ततः // 41 राहुश्चाग्रसदादित्यमपर्वणि विशां पते / शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः / चकम्पे च महाकम्पं पृथिवी सवनद्रुमा // 10 क्षत्रैरिव संपूर्णा वृता निशि निशाकरः / / 42 रूझाश्च वाताः प्रक्चुचिः शरवाद / तथा तु महाराज गदाहस्तौ दुरासदौ। गिरीणां शिखराण्येव न्यपतन्त महीतले // 11 न्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ // 43 मृगा बहुविधाकाराः संपतन्ति दिशो दश / अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ। दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः॥ 12 उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे // 44 निर्घाताश्च महाघोरा बभूवुर्ले महर्षणाः / इति श्रीमहाभारते शल्यपर्वणि दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः // 13 चतुष्पञ्चाशोऽध्यायः // 54 // उदपानगताश्चापो व्यवर्धन्त समन्ततः / अशरीरा महानादाः श्रूयन्ते स्म तदा नृप // 14 वैशंपायन उवाच। एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः / ततो वाग्युद्धमभवत्तुमुलं जनमेजय / उवाच भ्रातरं ज्येष्ठं धर्मराज युधिष्ठिरम् // 15 यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् / / 1 नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः / धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी / अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् / एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः // 2 सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा // 16 आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुंधराम् / शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् / गदामादाय वेगेन पदातिः प्रस्थितो रणम् // 3 / निहत्य गदया पापमिमं कुरुकुलाधमम् / / 17 भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः। अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि / -1911