________________ 9. 36. 1] शल्यपर्व [9. 36. 28 36 यत्र गर्गेण वृद्धेन तपसा भावितात्मना। वैशंपायन उवाच। कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः // 15 ततो विनशनं राजन्नाजगाम हलायुधः / उत्पाता दारुणाश्चैव शुभाश्च जनमेजय / शूद्रामीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती // 1 सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना / यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती / तस्य नाम्ना च तत्तीथं गर्गस्रोत इति स्मृतम् // 16 तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह // 2 तत्र गर्ग महाभागमृषयः सुव्रता नृप / तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः / उपासांचक्रिरे नित्यं कालज्ञानं प्रति प्रभो॥ 17 सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे // 3 . तत्र गत्वा महाराज बलः श्वेतानुलेपनः / तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः / विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्॥१८ क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः // 4 उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः / तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर।। नीलवासास्ततोऽगच्छच्छङ्घतीर्थं महायशाः // 19 अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् // 5 तत्रापश्यन्महाशङ्ख महामेरुमिवोच्छ्रितम् / तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः / श्वेतपर्वतसंकाशमृषिसंधैर्निषेवितम् / समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् // 6 सरस्वत्यास्तटे जातं नगं तालध्वजो बली // 20 तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः / यक्षा विद्याधराश्चैव राक्षसाश्वामितौजसः / पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः॥७ पिशाचाश्वामितबला यत्र सिद्धाः सहस्रशः // 21 आक्रीडभूमिः सा राजस्तासामप्सरसां शुभा। ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः / सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे // 8 व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते // 22 तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः / / प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् / श्रुत्वा गीतं च तदिव्यं वादित्राणां च निःस्वनम्॥९ अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ // 23 छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् / एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः / गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः // 10 तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् // 24 विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः / तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् / वृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् // 11 ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च // 25 तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु / पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः / अजाविकं गोखरोष्ट्रं सुवर्ण रजतं तथा // 12 पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः // 26 भोजयित्वा द्विजान्कामैः संतर्घ्य च महाधनैः / तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः / प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः // 13 आप्लुत्य सलिले चापि पूजयामास वै द्विजान्॥२७ तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः। तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् / गर्गस्रोतो महातीर्थमाजगामैककुण्डली // 14 / / ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् // 28 - 1877 -