________________ 9. 22. 2] शल्यपर्व [9. 22. 30 तांस्तु यत्नेन महता संनिवार्य महारथान् / वध्यमानेषु योधेषु तावकेष्वितरेषु च // 16 पुत्रस्ते योधयामास पाण्डवानामनीकिनीम् // 2 निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः / निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः / | उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम् // 1. संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम् // 3 अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु / तावकानां परेषां च देवासुररणोपमम् / धावमानेषु योधेषु जयगृद्धिषु मारिष // 18 परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः॥४ संहारे सर्वतो जाते पृथिव्यां शोकसंभवे / अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम् / बबीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा // 19 तेषां क्षयो महानासीद्युध्यतामितरेतरम् / / 5 / निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे / , ततो युधिष्ठिरो राजा क्रोधेन महता युतः। . प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः / जिगीषमाणः संग्रामे धार्तराष्ट्रान्सराजकान् // 6 चचाल शब्दं कुर्वाणा सपर्वतवना मही // 20 त्रिभिः शारद्वतं विद्या रुक्मपुखैः शिलाशितैः / सदण्डाः सोल्मुका राजशीर्यमाणाः समन्ततः / चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः // 7 उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम् // 21 अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम् / विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः / अथ शारद्वतोऽष्टाभिः प्रत्यविध्यधुधिष्ठिरम् / / 8 अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशभृशम् // 22 ततो दुर्योधनो राजा रथान्सप्तशतान्रणे / एतान्घोराननादृत्य समुत्पातान्सुदारुणान् / प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः // 9 पुनयुद्धाय संमय क्षत्रियास्तस्थुरव्यथाः / ते रथा रथिभियुक्ता मनोमारुतरंहसः। रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः // 23 अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति // 10 ततो गान्धारराजस्य पुत्रः शकुनिरप्रवीत् / ते समन्तान्महाराज परिवार्य युधिष्ठिरम् / युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान् // 24 अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम् // 11 ततो नः संप्रयातानां मद्रयोधास्तरस्विनः / नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः / हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा // 25 स्थैरग्र्यजवैयुक्तैः किङ्किणीजालसंवृतैः / अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः / आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम् // 12 शरासनानि धुन्वन्तः शरवर्षैरवाकिरन् // 26 ततः प्रववृते रौद्रः संग्रामः शोणितोदकः / ततो हतं परैस्तत्र मद्रराजबलं तदा। पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः // 13 दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम् / / 27 रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम् / गान्धारराजस्तु पुनर्वाक्यमाह ततो बली / पाण्डवाः सह पाश्चालैः पुनरेवाभ्यवारयन् // 14 निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः // 28 तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः। अनीकं दशसाहस्रमश्वानां भरतर्षभ / न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम् // 15 आसीद्गान्धारराजस्य विमलप्रासयोधिनाम् // 29 वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः / बलेन तेन विक्रम्य वर्तमाने जनक्षये। - 1845 -