________________ 9. 21. 20] महाभारते [9. 22.1 त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ // 20 स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे // 34 शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् / एवं चित्रमभूद्युद्धं तस्य तैः सह भारत / तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः / उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो॥३५ नादं चकार बलवान्सर्वसैन्यानि कम्पयन् // 21 नराश्चैव नरैः साधं दन्तिनो दन्तिभिस्तथा। . एतस्मिन्नन्तरे वीरं राजानमपराजितम् / हया हयैः समासक्ता रथिनो रथिभिस्तथा / अपोवाह रथेनाजौ सहदेवः प्रतापवान् // 22 संकुलं चाभवद्भूयो घोररूपं विशां पते // 36 अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः / इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो। शकुनि नवभिर्विद्या पुनर्विव्याध पञ्चभिः / युद्धान्यासन्महाराज घोराणि च बहूनि च // 37. ननाद च महानादं प्रवरः सर्वधन्विनाम् // 23 ते समासाद्य समरे परस्परमरिंदमाः / तद्युद्धमभवच्चित्रं घोररूपं च मारिष / विव्यधुश्चैव जन्नुश्च समासाद्य महाहवे // 38 ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् // 24 तेषां शस्त्रसमुद्भूतं रजस्तीत्रमदृश्यत / उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् / प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः // 39 अभ्यद्रवदमेयात्मा शरवर्षेः समन्ततः // 25 रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् / तथैव नकुलः शूरः सौबलस्य सुतं रणे / रजः संध्याभ्रकपिलं दिवाकरपथं ययौ // 40 शरवर्षेण महता समन्तात्पर्यवारयत् // 26 रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते। : तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ / संछादिताभवद्भूमिस्ते च शूरा महारथाः // 41 योधयन्तावपश्येतां परस्परकृतागसौ // 27 मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः / तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् / वीरशोणितसिक्तायां भूमौ भरतसत्तम / योधयन्शुशुभे राजन्बलं शक्र इवाहवे // 28 उपाशाम्यत्ततस्तीव्र तद्रजो घोरदर्शनम् // 42 दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे / ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत / अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः // 29 यथाप्राग्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे / धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् / वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्वलाः प्रभाः॥४३ राजानं योधयामास पश्यतां सर्वधन्विनाम् // 30 शब्दः सुतुमुलः संख्ये शराणां पततामभूत् / तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ / महावेणुवनस्येव दह्यमानस्य सर्वतः // 44 प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः // 31 इति श्रीमहाभारते शल्यपर्वणि गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् / एकविंशोऽध्यायः // 21 // विव्याध बहुभिः शूरः शरैः संनतपर्वभिः // 32 तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः / संजय उवाच। घोररूपमसंवार्य निर्मर्यादमतीव च // 33 वर्तमाने तथा युद्धे घोररूपे भयानके / ते च तं पीडयामासुरिन्द्रियाणीव बालिशम्। / अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः // 1 - 1844 - 22