________________ 8. 1. 23 ] महाभारते [8. 2. 1 श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज / / 23 | यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः / एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन। महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः // 38 न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् // 24 तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे। वैशंपायन उवाच।। सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः // 39 हते कर्णे महाराज निशि गावल्गणिस्तदा / त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः / ' दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे // 25 तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः // 40 स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः / संशप्तकानां च बले पाण्डवेन महात्मना / जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् // 26 धनंजयेन विक्रम्य गमिते यमसादनम् // 41 स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् / / नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः / ववन्दे प्राञ्जलिर्भूत्वा मूर्धा पादौ नृपस्य ह // 27 हतशेषेष्वनीकेषु किमकुर्वत मामकाः // 42 संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् / विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे। हा कष्टमिति चोक्त्वा स ततो वचनमाददे // 28 प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे // 43 संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् / दुर्योधनस्य कर्णस्य भोजस्य कृतधर्मणः / स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि // 29 मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च // 44 हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः / मत्पुत्रशेषस्य तथा तथान्येषां च संजय। . अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् // 30 विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् // 45 रामनारदकण्वैश्च हितमुक्तं सभातले / एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे। नगृहीतमनुस्मृत्य कञ्चिन्न कुरुषे व्यथाम् // 31 आंचक्ष्व पाण्डवेयानां मामकानां च सर्वशः // 46 सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः / संजय उवाच। निहतान्युधि संस्मृत्य कञ्चिन्न कुरुषे व्यथाम् // 32 पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष / तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् / तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः॥४७ सुदीर्घमभिनिःश्वस्य दुःखात. इदमब्रवीत् // 33 / / यस्मादभावी भावी वा भवेदर्थो नरं प्रति / गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय / अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः॥४८ द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः // 34 धृतराष्ट्र उवाच / यो रथानां सहस्राणि दंशितानां दशैव हि / न व्यथा शृण्वतः काचिद्विद्यते मम संजय / अहन्यहनि तेजस्वी निजन्ने वसुसंभवः // 35 दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् // 49 स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना। इति श्रीमहाभारते कर्णपर्वणि प्रथमोऽध्यायः // 1 // पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः // 36 भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने / संजय उवाच / साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः // 37 / हते द्रोणे महेष्वासे तव पुत्रा महारथाः / - 1642 -