________________ कर्णपर्व निष्कर्गोभिर्हिरण्येन वासोभिश्च महाधनैः / वैशंपायन उवाच / . वय॑माना जयाशीर्भिः सूतमागधबन्दिभिः // 12 खतो द्रोणे हते राजन्दुर्योधनमुखा नृपाः / तथैव पाण्डवा राजन्कृतसर्वाह्निकक्रियाः / / पशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् // 1 शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः // 13 से द्रोणमुपशोचन्तः कश्मलाभिहतौजसः / ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् / सुपासन्त शोकास्तितः शारद्वतीसुतम् // 2 कुरूणां पाण्डवानां च परस्परवधैषिणाम् // 14 मुहूर्त ते समाश्वास्य हेतुमिः शास्त्रसंमितैः / तयोर्ते दिवसे युद्धं कुरुपाण्डवसेनयोः / वित्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे // 3 कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् // 15 विशेषतः सूतपुत्रो राजा चैव सुयोधनः / ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः / शासनोऽथ शकुनिर्न निद्रामुपलेभिरे // 4 पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः // 16 ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् / ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम् / शिन्तयन्तः क्षयं तीव्र निद्रां नैवोपलेभिरे // 5 आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले // 17 सहितास्ते निशायां तु दुर्योधननिवेशने / . जनमेजय उवाच / अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् // 6 आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः / उपत्यूतपरिश्लिष्टां कृष्णामानिन्यिरे सभाम् / यो जगाम परामाति वृद्धो राजाम्बिकासुतः॥ 18 सस्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः // 7 स श्रुत्वा निहतं कर्ण दुर्योधनहितैषिणम् / चिन्तयन्तश्च पार्थानां तान्क्लेशान्तकारितान् / कथं द्विजवर प्राणानधारयत दुःखितः // 19 कृच्छ्रेण क्षणदां राजन्निन्युरन्दशतोपमाम् // 8 यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः / लसः प्रभाते विमले स्थिता दिष्टस्य शासने / तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् // 20 माकुरावश्यकं सर्वे विधिदृष्टेन कर्मणा // 9 दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् / ते कृत्वावश्यकार्याणि समाश्वस्य च भारत / यत्र कणं हतं श्रुत्वा नात्यजज्जीवितं नृपः // 21 योगमाज्ञापयामासुयुद्धाय च विनिर्ययुः // 10 तथा शांतनवं वृद्धं ब्रह्मन्बाह्निकमेव च / कर्ण सेनापतिं कृत्वा कृतकौतुकमङ्गलाः / द्रोणं च सोमदत्तं च भूरिश्रवसमेव च // 22 पाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः // 11 तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् / अ. भा. 206 - 1641 -