________________ 8. 2.1] कर्णपर्व [8. 3. 8 बभूवुराश्वस्तमुखा विषण्णा गतचेतसः // 1 शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् // 16 अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते / / एवमुक्ते महाराज कर्णो वैकर्तनो नृपः। अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् // 2 सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः // 17 वान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत / स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् / अर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः // 3 केकयानां विदेहानामकरोत्कदनं महत् // 18 शखाण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः।। तस्येषुधाराः शतशः प्रादुरासशरासनात् / प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् // 4 / अग्रे पुढे च संसक्ता यथा भ्रमरपतयः // 19 शानि बद्धान्यनिष्टानि लम्बमानानि भारत। - स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः / अदृश्यन्त महाराज नक्षत्राणि यथा दिवि // 5 / हत्वा सहस्रशो योधानर्जुनेन निपातितः॥२० तयात स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् / इति श्रीमहाभारते कर्णपर्वणि स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् // 6 द्वितीयोऽध्यायः // 2 // भवतां बाहुवीर्यं हि समाश्रित्य मया युधि / पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् / / 7 वैशंपायन उवाच / तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते। एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः। युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः॥ 8 शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् / जयो वापि वधो वापि युध्यमानस्य संयुगे। विह्वलः पतितो भूमौ नष्टचेता इव द्विपः // 1 भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः॥९ तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे। पश्यध्वं च महात्मानं कणं वैकर्तनं युधि / आर्तनादो महानासीत्स्त्रीणां भरतसत्तम // 2 प्रचरन्तं महेष्वासं दिव्यैरस्त्रैमहाबलम् / / 10 स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः / यस्य वै युधि संत्रासात्कुन्तीपुत्रो धनंजयः। शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः॥३ निवर्तते सदामर्षात्सिंहाक्षुद्रमृगो यथा // 11 राजानं च समासाद्य गान्धारी भरतर्षभ / येन नागायुतप्राणो भीमसेनो महाबलः / निःसंज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च // 4 मानुषेणैव युद्धेन तामवस्थां प्रवेशितः // 12 ततस्ताः संजयो राजन्समाश्वासयदातुराः। येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः। मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् // 5 अमोघया रणे शक्त्या निहतो भैरवं नदन् // 13 समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः। तस्य दुष्पारवीर्यस्य सत्यसंधस्य धीमतः। कदल्य इव वातेन धूयमानाः समन्ततः॥६ बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे॥ 14 राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् / द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः / आश्वासयामास तदा सिग्नंस्तोयेन कौरवम् // 7 पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः // 15 / स लब्ध्वा शनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृप। सर्व एव. भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः। उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते // 8 -1643 -