________________ 8. 43. 39 ] कर्णपर्व [8. 43. 67 धियमाणेन समरे तथा शतशलाकिना // 39 भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः॥ 53 एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते। सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् / उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे // 40 विप्रधावति वेगेन भीमस्य निहता शरैः // 54 पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः / विपन्नसस्येव मही रुधिरेण समुक्षिता। शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् // 41 भारती भरतश्रेष्ठ सेना कृपणदर्शना / / 55 असौ निवृत्तो राधेयो दृश्यते वानरध्वज। निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् / वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा॥४२ आशीविषमिव क्रुद्धं तस्माद्रवति वाहिनी // 56 कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत। पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः / रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते // 43 पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन // 57 सर्वैः सहेभिर्दुष्टात्मा वध्य एष प्रयत्नतः / सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः / वया यशश्च राज्यं च सुखं चोत्तममिच्छता॥४४ केतवो विनिपात्यन्ते हत्यश्वं विप्रकीर्यते // 58 मात्मानं च कृतात्मानं समीक्ष्य भरतर्षभ / रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः। तागसं च राधेयं धर्मात्मनि युधिष्ठिरे // 45 नानावगैर्हता बाणैः पाञ्चालैरपलायिभिः // 59 प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम्। निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय / आयां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् // 46 समाद्रवन्ति पाश्चाला धार्तराष्ट्रांस्तर स्विनः // 60 पच ह्येतानि मुख्यानां रथानां रथसत्तम / मृद्गन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात्। शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् // 47 बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम // 61 पन्न नागसहस्राणि द्विगुणा वाजिनस्तथा / एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् / अमिसंहत्य कौन्तेय पदातिप्रयुतानि च। अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् // 62 अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते // 48 पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप / सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना। धार्तराष्ट्रान्विनिम्नन्ति क्रुद्धाः सिंहा इव द्विपान् / उत्तमं यत्नमास्थाच प्रत्येहि भरतर्षभ / / 49 सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः / असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति / पाश्चालैर्मानसादेत्य हंसैगङ्गेव वेगितैः // 64 फेतुमस्य हि पश्यामि धृष्टद्युम्नरथं पति। सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे। समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप // 50 / कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः // 65 आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ। सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् / राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः / / 51 धृष्टद्युम्नमुखा वीरा नन्ति शत्रून्सहस्रशः / असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे। विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमः // 66 वृतः सृञ्जयसैन्येन सात्यकेन च भारत // 52 / / पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी / वघ्यन्त एते समरे कौरवा निशितैः शरैः। वज्रिवज्राहतानीव शिखराणि महीभृताम् // 67 म. भा. 218 - 1737 -