________________ 8. 43. 68] महाभारते [ 8. 44. 15 भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः / वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः // 1 स्वान्यनीकानि मृद्गन्तो द्रवन्त्येते महागजाः // 68 द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः / नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् / किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय // 2 नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः // 69 संजय उवाच। एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् / दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् / जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः // 70 क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् // 3 सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः / तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् / तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः // 71 यत्नेन महता राजन्पर्यवस्थापयद्बली // 4 हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः / व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् / पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् / प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् // 5 शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम् // 72 प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः / सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः / धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते / भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः / दशभिर्दशभिश्चैको नाराचैर्निहतो गजः // 73 धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः // 7 न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा / पाश्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् / पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे // 74 अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः // 8 अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः / तथैव तावका राजन्पाण्डवानामनीकिनीम् / क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः // 75 अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः // 9 संजय उवाच / रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् / भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् / बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् // 10 अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः // 76 शिखण्डी च ययौ कणं धृष्टद्युम्नः सुतं तव / ते वध्यमानाः समरे संशप्तकगणाः प्रभो। दुःशासनं महाराज महत्या सेनया वृतम् // 11 शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा // 77 नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः / पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः / उलूकं समरे राजन्सहदेवः समभ्ययात् // 12 जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् // 78 सात्यकिः शकुनि चापि भीमसेनश्च कौरवान् / इति श्रीमहाभारते कर्णपर्वणि अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः // 13 त्रिचत्वारिंशोऽध्यायः // 43 // युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे / कृतवर्मा च बलवानुत्तमौजसमाद्रवत् // 14 धृतराष्ट्र उवाच / भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष / निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे। सहानीकान्महाबाहुरेक एवाभ्यवारयत् // 15 - 1738 -