________________ 8. 43. 10] महाभारते [ 8. 43. 39 हुतममौ च भद्रं ते दुर्योधनवशं गतम् // 10 पाञ्चालानां च सर्वेषां चेदीनां चैव भारत // 24 यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव / एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् / नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् // 11 शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः // 25 दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च / एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन / कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् // 12 पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः // 26 // दुर्योधनस्य शूरस्य शरौघाशीघ्रमस्यतः / एते भारत मातङ्गाः कर्णेनाभिहता रणे। संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे // 13 आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश // 27 कर्णेन च कृतो राजा विमुखः शत्रुतापनः / रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः / बलवाल्लघुहस्तश्च कृती युद्धविशारदः // 14 द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना // 28 राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे। हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र.ह / सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः // 15 रथस्थं सूतपुत्रस्य केतुं केतमतां वर // 29 तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः / असौ धावति राधेयो भीमसेनरथं प्रति / अन्यैरपि च पार्थस्य हृतं वर्म महारथैः // 16 किरशरशतानीव विनिम्नंस्तव वाहिनीम् // 30 . उपवासकृशो राजा भृशं भरतसत्तम / एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना / ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो // 17 शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे // 31 न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः। एष कर्णो रणे जित्वा पाश्चालान्पाण्डुसृञ्जयान् / यद्भीमसेनः सहते सिंहनादममर्षणः // 18 दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः // 32 नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम / पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते। . धमतां च महाशङ्खान्संग्रामे जितकाशिनाम् // 19 शत्रूञ्जित्वा यथा शक्रो देवसंधैः समावृतः // 33 युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ / एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् / संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् // 20 त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः // 34 स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च / एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे / प्रच्छादयन्तो राजानमनुयान्ति महारथाः / अभिभाषति राधेयः सर्वसैन्यानि मानदः // 35 आतुरो मे मतो राजा संनिषेव्यश्च भारत // 21 अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः / यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः / / यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः // 36 त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः / तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः / मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः // 22 एवमुक्त्वा ययावेष पृष्ठतो विकिरशरैः // 37 न केतुर्दश्यते राज्ञः कर्णेन निहतः शरैः / पश्य कणं रणे पार्थ श्वेतच्छविविराजितम् / पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः॥२३ / उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः // 38 धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो। | पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत / - 1736 -