________________ 8. 42. 41] कर्णपर्व [8. 43. 10 तं मोचय महाबाहो पार्षतं शत्रुतापनम् / मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् // 54 द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा // 41 वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः / एवमुक्त्वा महाराज वासुदेवः प्रतापवान् / सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् // 55 प्रेषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः // 42 एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः / ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः / याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम // 56 पिबन्त इव तद्वयोम जग्मुद्रौणिरथं प्रति // 43 ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ / रथेनातिपताकेन मनोमारुतरंहसा / / 57 धृष्टद्युम्नवधे राजंश्चके यत्नं महाबलः // 44 इति श्रीमहाभारते कर्णपर्वणि विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर। . द्विचत्वारिंशोऽध्यायः // 42 // शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः // 45 ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् / संजय उवाच / द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः // 46 एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् / स विध्वस्तैः शरैघो रैद्रोणपुत्रः प्रतापवान् / दर्शयन्निव कौन्तेयं धर्मराज युधिष्ठिरम् // 1 रथमारुरुहे वीरो धनंजयशरार्दितः। एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः / / प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः // 47 जिघांसुभिर्महेष्वासैद्रुतं पार्थानुसर्यते // 2 एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप / तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः / अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् // 48 युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः // 3 अर्जुनोऽपि महाराज द्रौणि विव्याध पत्रिभिः / एष दुर्योधनः पार्थ रथानीकेन दंशितः / तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चादयत् // 49 राजा सर्वस्य लोकस्य राजानमनुधावति // 4 कोधितस्तु रणे पार्थो नाराचं कालसंमितम् / / जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली / द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् / आशीविषसमस्पशैः सर्वयुद्धविशारदैः॥ 5 स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः // 50 एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः / स विह्वलो महाराज शरवेगेन संयुगे। युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः // 6 निषसाद रथोपस्थे वैक्लव्यं च परं ययौ // 51 पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः / ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः / / जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः // 7 अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः / एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् / टैरथं चापि पार्थेन कामयानो महारणे // 52 समुद्रमिव वार्योघाः प्रावृष्ट्वाले महारथाः // 8 तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् / नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् / अपोवाह रथेनाजी त्वरमाणो रणाजिरात् / / 53 बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च // 9 अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः / / मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् / - 1735 -