________________ 8. 42. 16] महाभारते [8. 42. 40 ततो युद्धमतीवासीञ्चक्षुःश्रोत्रभयावहम् / / निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः // 28 राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः // 16 ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वमिः। सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत / प्राच्छादयदिशो राजन्धृष्टद्युम्नस्य संयुगे // 29 तदृष्ट्वा समरे कर्म कर्णशैनेययोनृप // 17 नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः / एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् / दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः // 30 पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् // 18 तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् / अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये / शरैः संछादयामास सूतपुत्रस्य पश्यतः // 31 तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे / 19 राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः / इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः। द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् / पार्षतं छादयामास घोररूपैः सुतेजनैः। एकः स वारयामास प्रेक्षणीयः समन्ततः // 32 यतमानं परं शक्त्या यतमानो महारथः // 20 धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् / यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष / तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् / तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा / वेगवत्समरे घोरं शरांश्चाशीविषोपमान् // 33 नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः // 21 स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् / द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् / हयान्सूतं रथं चैव निमेषाद्वयधमच्छरैः / / 34 क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् / स छिन्नधन्वा विरथो हताश्वो हतसारथिः / तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् // 22 खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् // 35 अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् / द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः / . धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते / चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः / पाश्वालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे // 23 रथादनवरूढस्य तदद्भुतमिवाभवत् // 36 पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् / / धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् / अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा // 24 शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् / अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे। नातरद्भरतश्रेष्ठ यतमानो महारथः // 37 नापक्रमसि वा मूढ सत्यमेतद्रवीमि ते // 25 तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् / एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् / अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् // प्रतिवाक्यं स एवासिर्मामको दास्यते तव / आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः / येनैव ते पितुर्दत्तं यतमानस्य संयुगे // 26 / गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् // 39 यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः / एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् / त्वामिदानी कथं युद्धे न हनिष्यामि विक्रमात्॥२७ पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति / एवमुक्त्वा महाराज सेनापतिरमर्षणः / यत्नं करोति विपुलं हन्याच्चैनमसंशयम् // 40 -- 1734 -