________________ 8. 40. 129 ] कर्णपर्व [8. 42. 15 एवमेष क्षयो वृत्तस्तावकानां परैः सह / कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः // 2 करो विशसनो घोरो राजन्दुर्मश्रिते तव // 129 तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके। संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः। संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत // 3 वसुषेणं च पाश्चालः कृत्स्नेन व्यधमद्रणे // 130 धृष्टद्युम्नो महाराज सहितः सर्वराजभिः / इति श्रीमहाभारते कर्णपर्वणि कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः // 4 चत्वारिंशत्तमोऽध्यायः॥ 40 // आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः / दधारैको रणे कर्णो जलौघानिव पर्वतः // 5 संजय उवाच / तमासाद्य तु ते कणं व्यशीर्यन्त महारथाः। त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः। यथाचलं समासाद्य जलौघाः सर्वतोदिशम् / पश्य कौरव्य राजानमपयातांश्च पाण्डवान् // 1 तयोरासीन्महाराज संग्रामो लोमहर्षणः // 6 कर्ण पश्य महारङ्गे ज्वलन्तमिव पावकम् / धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा / असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति // 2 ताडयामास संक्रुद्धस्तिष्ठ तिष्ठति चाब्रवीत् // 7 तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः। विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः / पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम् / पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान / निवृत्तैश्च तथा पार्भग्नं शत्रुबलं महत् // 3 ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः // 8 कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन / ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः / अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः॥४ शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ // 9 असौ गच्छति कौरव्य द्रौणिरत्रभृतां वरः। तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः / उमेष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः // 5 अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान / सर्व व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने / कर्ण विव्याध सप्तत्या शरैः संनतपर्वभिः // 10 ततो राजन्प्रादुरासीन्महाघोरो महारणः // 6 तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् / सिंहनादरवाश्चात्र प्रादुरासन्समागमे / द्रोणशत्रु महेष्वासो विव्याध निशितैः शरैः // 11 उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम् // 7 तस्य कर्णो महाराज शरं कनकभूषणम् / इति श्रीमहाभारते कर्णपर्वणि प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् // 12 एकचत्वारिंशोऽध्यायः // 41 // तमापतन्तं सहसा घोररूपं विशां पते / चिच्छेद सप्तधा राजशैनेयः कृतहस्तवत् // 13 संजय उवाच / दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते / ततः पुनः समाजग्मुरभीताः कुरुसञ्जयाः / / सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् // 14 युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् // 1 / विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः / ततः प्रववृते भीमः संग्रामो लोमहर्षणः / तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः // 15 - 1733 -