________________ 8. 40. 102 ] महाभारते [8. 40. 128 अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ / न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः। विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः // 102 संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः // हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् / द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे। सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् // 103 अश्रौषं बहुशो राजन्सिहस्य नदतो यथा // 110 अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ। ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः / पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः॥ 104 विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् // 118 स पपात ततो वाहात्स्वलोहितपरिस्रवः / स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः / मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् // 105 संमोहं परमं गत्वा प्रेक्षत द्रोणजं ततः // 119 सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् / स विक्रमं हृतं मेने आत्मनः सुमहात्मना। प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् / तथास्य समरे राजन्वपुरासीसुदुर्दृशम् // 120 काश्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा // 106 द्रौणिपाण्डवयोरेवं वर्तमाने महारणे। ततोऽभवत्पुनयुद्धं घोरमद्भुतदर्शनम्। वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले। नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् // 107 हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् // एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः / स रोषान्निःश्वसनराजन्निर्दहन्निव चक्षुषा। शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते // 108 द्रौणि ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः // 122 रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः / ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थ सप्रणयं तदा। द्विरदैश्च हतारोहैमहामात्रैर्हतद्विपैः / अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे। अन्योन्येन महाराज कृतो घोरो जनक्षयः // 109 अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत // 123 तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना। कञ्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन / अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ // 110 कञ्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते // 124 विधुन्वानो महच्चापं कार्तस्वरविभूषितम् / एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश / आददानः शरान्घोरान्स्वरश्मीनिव भास्करः॥१११ त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् / तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः / ध्वजं छत्रं पताकां च रथं शक्ति गदां तथा॥१२५ संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ // 112 जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत्। ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् / स मूच्छा परमां गत्वा ध्वजयष्टिं समाश्रितः // 126 निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ // 113 तं विसंज्ञं महाराज किरीटिभयपीडितम् / हाहाकृतमभूत्सर्व जङ्गमं स्थावरं तथा / अपोवाह रणात्सूतो रक्षमाणो धनंजयात् / / 127 चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः // 114 एतस्मिन्नेव काले तु विजयः शत्रुतापनः / सिद्धचारणसंघाश्च संपेतुर्वै समन्ततः। न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः। चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह॥ 115 / पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत // 128 - 1732 -