________________ 4. 44. 21] विराटपर्व [4. 45. 26 वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम् / एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला // 11 षड्थाः प्रतियुध्येम तिष्ठेम यदि संहताः // 21 मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा / व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः / कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् // 12 युध्यामहेऽर्जुनं संख्ये दानवा वासवं यथा // 22 यथाशक्ति मनुष्याणां शममालक्षयामहे / इति श्रीमहाभारते विराटपर्वणि अन्येषां चैव सत्त्वानामपि कीटपिपीलिके // 13 चतुश्चत्वारिंशोऽध्यायः // 44 // द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति / दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः // 14 अश्वत्थामोवाच / त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि / न च तावज्जिता गावो न च सीमान्तरं गताः / वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति // 15 न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे // 1 नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् / संप्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् / / भयादिह न युध्येत कुन्तीपुत्रो धनंजयः // 16 विजित्य च परां भूमिं नाहुः किंचन पौरुषम् // 2 / यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति / पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः। वृक्षं गरुडवेगेन विनिहत्य तमेष्यति // 17 तूष्णीं धारयते लोकान्वसुधा सचराचरान् // 3 त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् / चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः / वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् // 18 धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति // 4 दैवं दैवेन युध्येत मानुषेण च मानुषम् / अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च / अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् // 19 क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् / पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः / वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् // 5 / एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः // 20 वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् / यथा त्वमकरो तमिन्द्रप्रस्थं यथाहरः / सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि // 6 यथानैषीः सभी कृष्णां तथा युध्यस्व पाण्डवम् // 21 प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति / अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः / तथा नृशंसरूपेण यथान्यः प्राकृतो जनः // 7 दुर्वृतदेवी गान्धारः शकुनियुध्यतामिह // 22 तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः / / नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च / निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा // 8 ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् // कतमढेरथं युद्धं यत्राजैषीर्धनंजयम् / न हि गाण्डीवनिर्मुक्ता गार्धपत्राः सुतेजनाः / नकुलं सहदेवं च धनं येषां त्वया हृतम् // 9 अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः // 24 युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः। अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः / इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा / / 10 / कुर्युरेते कचिच्छेषं न तु क्रुद्धो धनंजयः // 25 तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया / युध्यतां काममाचार्यों नाहं योत्स्ये धनंजयम् / म.भा. 107 -849 -