________________ 4. 31. 14 ] महाभारते [4. 32. 15 उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता। ततः प्रकाशमासाद्य पुनयुद्धमवर्तत / कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत // 14 घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् // 3 शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् / ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा। प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ। . अभ्यद्रवन्मत्स्यराज रथबातेन सर्वशः // 4 आर्छतां बहुसंरब्धौ केशाकेशि नखानखि // 15 ततो रथाभ्यां प्रस्कन्ध भ्रातरौ क्षत्रियर्षभौ / लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् / गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् // 5 जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः // 16 तथैव तेषां तु बलानि तानि विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् / ___ क्रुद्धान्यथान्योन्यमभिद्रवन्ति / हयानां च शतान्यत्र हत्वा पञ्च महारथान् // 17 गदासिखङ्गैश्च परश्वधैश्च चरन्स विविधान्मार्गान्रथेषु रथयूथपः / प्रासैश्च तीक्ष्णाग्रसुपीतधारैः // 6 . त्रिगर्तानां सुशर्माणमा द्रुक्मरथं रणे // 18 बलं तु मत्स्यस्य बलेन राजा तौ व्यावहरतां तत्र महात्मानौ महाबलौ / सर्वं त्रिगर्ताधिपतिः सुशर्मा / अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव // 19 प्रमथ्य जित्वा च प्रसह्य मत्स्यं ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः / विराटमोजस्विनमभ्यधावत् // 7 शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव // 20 / तौ निहत्य पृथग्धुर्यावुभौ च पाणिसारथी / अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ। विरथं मत्स्यराजानं जीवग्राहमगृहृताम् // 8 कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ // 21 तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव / ततो राजा सुशर्माणं विव्याध दशभिः शरैः। स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः // 9 पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान // 22 तस्मिन्गृहीते विरथे विराटे बलवत्तरे / तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः। प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तेरर्दिता भृशम् // 10 पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् // 23 तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः / ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः / अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् // 11 नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते // 24 मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा / इति श्रीमहाभारते विराटपर्वणि एकास्त्रिंशोऽध्यायः॥३१॥ तं मोक्षय महाबाहो न गच्छेद्विषतां वशम् // 12 32 उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः / वैशंपायन उवाच / भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः॥१३ तमसाभिप्लुते लोके रजसा चैव भारत / भीमसेन उवाच / व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः // 1 अहमेनं परित्रास्ये शासनात्तव पार्थिव / ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः / पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः // 14 कुर्वाणो विमलां रात्रि नन्दयन्क्षत्रियान्युधि // 2 / स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह / -834 -