________________ 4. 30. 18] विराटपर्व [4. 31. 13 यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् // 18 दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् / / 30 अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् / इति श्रीमहाभारते विराटपर्वणि त्रिंशोऽध्यायः // 30 // कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् / युध्येयुरिति मे बुद्भिर्वर्तते नात्र संशयः // 19 वैशंपायन उवाच / एतेषामपि दीयन्तां रथा ध्वजपताकिनः / निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः / कवचानि विचित्राणि दृढानि च मृदूनि च / त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति // 1 प्रतिमुश्चन्तु गात्रेषु दीयन्तामायुधानि च // 20 ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः।। वीराङ्गरूपाः पुरुषा नागराजकरोपमाः। अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः // 2 नेमे जातु न युध्येरन्निति मे धीयते मतिः // 21 भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः / एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः / ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः // 3 शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् / .. तेषां समागमो घोरस्तुमुलो लोमहर्षणः / सहदेवाय राज्ञे च भीमाय नकुलाय च // 22 देवासुरसमो राजन्नासीत्सूर्ये विलम्बति // 4 तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः। उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन / निर्दिष्टान्नरदेवेन रथाशीघ्रमयोजयन् // 23 पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः // 5 कवचानि विचित्राणि दृढानि च मृदूनि च / इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत / विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् / खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत // 6 तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः / / 24 रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् / तरविनश्छन्नरूपाः सर्वे युद्धविशारदाः / पततां लोकवीराणां सव्यदक्षिणमस्यताम् // 7 विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः / रथा रथैः समाजग्मुः पादातैश्च पदातयः / चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः॥२५ सादिभिः सादिनश्चैव गजैश्चापि महागजाः // 8 भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः / असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि / क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः // 26 संरब्धाः समरे राजन्निजनुरितरेतरम् // 9 स्वारूढा युद्धकुशलैः शिक्षितैर्ह स्तिसादिभिः / निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः / राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः // 27 न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् // 10 विशारदानां वश्यानां हृष्टानां चानुयायिनाम् / क्लप्तोत्तरोष्ठं सुनसं क्लृप्तकेशमलंकृतम् / अष्टौ रथसहस्राणि दश नागशतानि च / अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् // 11 षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः // 28 अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः / तदनीकं विराटस्य शुशुभे भरतर्षभ / शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे // 12 संप्रयातं महाराज निनीषन्तं गवां पदम् // 29 नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः / तद्वलाय्यं विराटस्य संप्रस्थितमशोभत / आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः॥१३ म. भा. 105 - 833 -