________________ 4. 24. 1] महाभारते [4. 25.6 ___ 24 मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः / वैशंपायन उवाच / प्राप्ता द्वारवतीं सूता ऋते पाथैः परंतप / / 55 कीचकस्य तु घातेन सानुजस्य विशां पते / न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता। अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः // 1 सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ // 16 तस्मिन्पुरे जनपदे संजल्पोऽभूच्च सर्वशः। न हि विझो गतिं तेषां वासं वापि महात्मनाम् / शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः // 2 पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् / आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः / स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते // 17 स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः // 3 अन्वेषणे पाण्डवानां भूयः किं करवामहे / इत्यजल्पन्महाराज परानीकविशातनम् / इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् // 18 देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् // 4 येन त्रिगर्ता निकृता बलेन महता नृप। अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः / / सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना // 19 मृगयित्वा बहून्यामान्राष्ट्राणि नगराणि च // 5 स हतः पतितः शेते गन्धर्वैर्निशि भारत / संविधाय यथादिष्टं यथादेशप्रदर्शनम्। अदृश्यमानैदुष्टात्मा सह भ्रातृभिरच्युत // 20 कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति // 6 प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम् / तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् / कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् // 21 द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना // 7 इति श्रीमहाभारते विराटपर्वणि संगतं भ्रातृभिश्चापि त्रिगतैश्च महारथैः / चतुर्विशोऽध्यायः // 24 // दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् // 8 कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा / वैशंपायन उवाच / पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने // 9 ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा। निर्जने मृगसंकीर्णे नानाद्रुमलतावृते / चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः // 1 लताप्रतानबहुले नानागुल्मसमावृते // 10 सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः / न च विद्मो गता येन पार्थाः स्युईढविक्रमाः / तस्मात्सर्वे उदीक्षध्वं क नु स्युः पाण्डवा गताः // 2 मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा // 11 अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः / गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च / तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे // 3 जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च // 12 अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः। नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान् / निवृत्तसमयास्ते हि सत्यव्रतपरायणाः // 4 अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ / / 13 क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः। वान्यन्विष्यमाणास्तु रथानां रथसत्तम / दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् / / 5 कंचित्कालं मनुष्येन्द्र सूतानामनुगा वयम् // 14 / अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः / - 828 -