________________ 4. 25. 6] विराटपर्व [4. 27.5 प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् // 6 धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः // 2 तस्मारिक्षप्रं बुभुत्सधं यथा नोऽत्यन्तमव्ययम् / नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् / राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् // 7 धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् // 3 अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत / अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप / अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः // 8 अजातशत्रु ह्रीमन्तं तं च भ्रातृननुव्रतम् // 4 . चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान् / तेषां तथा विधेयानां निभृतानां महात्मनाम् / तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च // 9 किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति // 5 परिचारेषु तीर्थेषु विविधेष्वाकरेषु च / . तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम् / विज्ञातव्या मनुष्यस्तैस्तर्कया सुविनीतया // 10 न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया // 6 विविधैस्तत्परैः सम्यक्त निपुणसंवृतैः / सांप्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् / अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः // 11 क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यताम् // 7 नदीकुलेषु तीर्थेषु ग्रामेषु नगरेषु च / यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् / आश्रमेषु च रम्येषु पर्वतेषु गुहासु च // 12 दुर्जेयाः खलु शूरास्ते अपापास्तपसा वृताः // 8 अथाग्रजानन्तरजः पापभावानुरागिणम् / शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः। ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् // 13 तेजोराशिरसंख्येयो गृह्णीयादपि चक्षुषी // 9 एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा / विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे / यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः। ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः // 10 एते चान्ये च भूयांसो देशादेशं यथाविधि // 14 | इति श्रीमहाभारते विराटपर्वणि षड्डिशोऽध्यायः // 26 // न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते / 27 अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः // 15 . वैशंपायन उवाच / व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः / ततः शांतनवो भीष्मो भरतानां पितामहः / अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः॥१६ श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् / / 1 तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन / आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् / कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप // 17 हितार्थं स उवाचेमा भारती भारतान्प्रति // 2 इति श्रीमहाभारते विराटपर्वणि पञ्चविंशोऽध्यायः // 25 // युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् / असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा / वैशंपायन उवाच। भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् // 3 अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् / यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् / न तादृशा विनश्यन्ति नापि यान्ति पराभवम् // 1 सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः // 4 शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः। श्रुतवृत्तोपसंपन्नाः साधुव्रतसमन्विताः / -829 -