________________ 3. 294. 19 ] आरण्यकपर्व [ 3. 294. 40 काममस्तु तथा तात तव कर्ण यथेच्छसि। इन्द्र उवाच। वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि // 19 न ते बीभत्सता कर्ण भविष्यति कथंचन / वैशंपायन उवाच / व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि // 31 ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् / यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर / अमोघां शक्तिमभ्येत्य वत्रे संपूर्णमानसः // 20 तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः // 32 कर्ण उवाच / विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये / वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव / प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति // 33 अमोघां शत्रुसंघानां घातनी पृतनामुखे // 21 कर्ण उवाच / ततः संचिन्त्य मनसा मुहूर्तमिव वासवः / . संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् / शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्।।२२ यथा मामात्थ शक्र त्वं सत्यमेतद्भवीमि ते // 34 कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् / . वैशंपायन उवाच / गृहाण कर्ण शक्तिं त्वमनेन समयेन मे // 23 ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते। अमोघा हन्ति शतशः शत्रून्मम करच्युता। शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत // 35 पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः // 24 ततो देवा मानवा दानवाश्च सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् / ___निकृन्तन्तं कर्णमात्मानमेवम् / गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज // 25 दृष्ट्वा सर्वे सिद्धसंघाश्च नेदु- कर्ण उवाच / न ह्यस्यासीढुःखजो वै विकारः॥ 36 एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। ततो दिव्या दुन्दुभयः प्रणेदुः गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् / / 26 पपातोच्चैः पुष्पवर्षं च दिव्यम् / इन्द्र उवाच / दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं एक हनिष्यसि रिपुं गर्जन्तं बलिनं रणे। __मुहुश्चापि स्मयमानं नृवीरम् / / 37 ततश्छित्वा कवचं दिव्यमङ्गात्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना // 27 .. त्तथैवाई प्रददौ वासवाय / यमाहुर्वेदविद्वांसो वराहम जितं हरिम् / तथोत्कृत्य प्रददौ कुण्डले ते नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते // 28 वैकर्तनः कर्मणा तेन कर्णः // 38 .. कर्ण उवाच। ततः शक्रः प्रहसन्वञ्चयित्वा एवमप्यस्तु भगवन्नेकवीरवधे मम / कर्णं लोके यशसा योजयित्वा / अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् / / 29 कृतं कार्य पाण्डवानां हि मेने उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते। ततः पश्चाद्दिवमेवोत्पपात // 39 निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् // 30 / श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा -791 -