________________ 3. 294. 40] - महाभारते [ 3. 295. 17 दीनाः सर्वे भग्नदर्पा इवासन् / अनुगुप्तफलाहाराः सर्व एव मिताशनाः / तां चावस्थां गमितं सूतपुत्रं न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत // 4 श्रुत्वा पार्था जहषुः काननस्थाः॥४० वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः / जनमेजय उवाच। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ // 5 कस्था वीराः पाण्डवास्ते बभूवुः ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः। .. __कुतश्चैतच्छ्रुतवन्तः प्रियं ते / क्लेशमार्छन्त विपुलं सुखोदकं परंतपाः // 6 . किं वाकार्युादशेऽब्दे व्यतीते अजातशत्रुमासीनं भ्रातृभिः सहितं वने / तन्मे सर्वं भगवान्व्याकरोतु // 41 आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत् // 7 वैशंपायन उवाच / अरणीसहितं मह्यं समासक्तं वनस्पतौ / लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा मृगस्य घर्षमाणस्य विषाणे समसज्जत / / 8 विप्रैः सार्धं काम्यकादाश्रमात्ते / तदादाय गतो राजंस्त्वरमाणो महामृगः। मार्कण्डेयाच्छ्रुतवन्तः पुराणं आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः // 9 देवर्षीणां चरितं विस्तरेण // 42 तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् / प्रत्याजग्मुः सरथाः सानुयात्राः अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः // 10 सर्वैः सार्धं सूदपौरोगवैश्च / ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः / ततः पुण्यं द्वैतवनं नृवीरा धनुरादाय कौन्तेयः प्राद्रवद्धातृभिः सह / / 11 निस्तीर्योग्रं वनवासं समग्रम् // 43 सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः / इति श्रीमहाभारते आरण्यकपर्वणि ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् / / 12 चतुर्नवत्यधिकद्विशततमोऽध्यायः // 294 // कर्णिनालीकनाराचानुत्सृजन्तो महारथाः / समाप्तं कुण्डलाहरणपर्व // नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्॥१३ 295 तेषां प्रयतमानानां नादृश्यत महामृगः / जनमेजय उवाच / अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः // 14 एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् / शीतलच्छायमासाद्य न्यग्रोधं गहने बने। प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः // 1 क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् // 15 वैशंपायन उवाच / तेषां समुपविष्टानां नकुलो दुःखितस्तदा / एवं हृतायां कृष्णायां प्राप्य केशमनुत्तमम् / अब्रवीद्धातरं ज्येष्ठममर्षात्कुरुसत्तम // 16 विहाय काम्यकं राजा सह भ्रातृभिरच्युतः // 2 नास्मिन्कुले जातु ममज्ज धर्मो पुनद्वैतवनं रम्यमाजगाम युधिष्ठिरः / ___ न चालस्यादर्थलोपो बभूव / स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति // 3 अनुत्तराः सर्वभूतेषु भूयः -792