________________ 3. 293. 16 ] महाभारते [ 3. 294. 18 सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् // 16 कर्ण उवाच। द्रोणात्कृपाच्च रामाच्च सोऽस्रग्रामं चतुर्विधम् / अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् / लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः॥ 17 तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले // 6 संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः / वैशंपायन उवाच / योद्धमाशंसते नित्यं फल्गुनेन महात्मना / / 18 एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः / सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते / कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत // 7 . अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः // 19 सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि / तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् / नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् / / 8 अवध्यं समरे मत्वा पर्यतप्याधिष्ठिरः / 20 यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः / यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् / तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव // 9. स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः // 21 सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे / तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः / तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् // 10 नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु // 22 विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् / तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः / प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव / / 11 स्वागतं चेति राधेयस्तमथ प्रत्यभाषत // 23 कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च / इति श्रीमहाभारते आरण्यकपर्वणि गमनीयो भविष्यामि शत्रूणां द्विजसत्तम / / 12 बिनवत्यधिकद्विशततमोऽध्यायः // 293 // / उवाच / 294 यदा नान्यं वरं वने भगवान्पाकशासनः / वशंपायन उवाच / ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः॥ 13 देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः / विदितो देवदेवेश प्रागेवासि मम प्रभो। दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् // 1 न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् // 14 हिरण्यकण्ठी: प्रमदा ग्रामान्वा बहुगोकुलान् / त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम / किं ददानीति तं विप्रमुवाचाधिरथिस्ततः // 2 अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् // 15 ब्राह्मण उवाच / यदि दास्यामि ते देव कुण्डले कवचं तथा / हिरण्यकण्ठयः प्रमदा यच्चान्यत्प्रीतिवर्धनम् / वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् / / 16 नाहं दत्तमिहेच्छामि तदर्थभ्यः प्रदीयताम् / / 3 तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् / यदेतत्सहज वर्म कुण्डले च तवानघ / हरस्व शक्र कामं मे न दद्यामहमन्यथा // 17 एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् // 4 शक्र उवाच / एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप / विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् / एष मे सर्वलाभाना लाभः परमको मतः॥ 5 तेन ते सर्वमाख्यातमेवमेतन्न संशयः // 18 -790 -