________________ 3. 275. 21] आरण्यकपर्व [3. 275. 47 तत उत्थाय वैदेही तेषां मध्ये यशस्विनी / नात्र शङ्का त्वया कार्या प्रतीच्छेमां महागुते / उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम् // 21 कृतं त्वया महत्कार्यं देवानाममरप्रभ // 34 राजपुत्र न ते कोपं करोमि विदिता हि मे। दशरथ उवाच। गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम // 22 प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते / अन्तश्चरति भूतानां मातरिश्वा सदागतिः / अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम // 35 स मे विमुश्चतु प्राणान्यदि पापं चराम्यहम् // 23 राम उवाच / अग्निरापस्तथाकाशं पृथिवी वायुरेव च / अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम / विमुश्चन्तु मम प्राणान्यदि पापं चराम्यहम् // 24 गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव // 36 ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः / / मार्कण्डेय उवाच / पुण्या संहर्षणी तेषां वानराणां महात्मनाम् // 25 . तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप / वायुरुवाच।। गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन // 37 भो भो राघव सत्यं वै वायुरस्मि सदागतिः / ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः / अपापा मैथिली राजन्संगच्छ सह भार्यया // 26 महेन्द्र इव पौलोम्या भार्यया स समेयिवान् // 38 ___ अग्निरुवाच / ततो वरं ददौ तस्मै अविन्ध्याय परंतपः / अहमन्तःशरीरस्थो भूतानां रघुनन्दन / त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्॥३९ सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति // 27 तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः / . वरुण उवाच। कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् // 40 रसा वै मत्प्रसूता हि भूतदेहेषु राघव / वत्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् / अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम् // 28 राक्षसैनिहतानां च वानराणां समुद्भवम् // 41. ... ब्रह्मोवाच / ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा / पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि / समुत्तस्थुमहाराज वानरा लब्धचेतसः // 42 साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम // 29 सीता चापि महाभागा वरं हनुमते ददौ / शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् / रामकी, समं पुत्र जीवितं ते भविष्यति // 43 यक्षाणां दानवानां च महर्षीणां च पातितः // 30 दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा। अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत् / उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन // 44 कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः // 31 ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम् / वधार्थमात्मनस्तेन हृता सीता दुरात्मना। अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः // 45 नलकूबरशापेन रक्षा चास्याः कृता मया // 32 दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः / यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् / उवाच परमप्रीतः सुहृन्मध्य इदं वचः // 46 शतधास्य फलेदेह इत्युक्तः सोऽभवत्पुरा / / 33 / देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम् / -765 -