________________ 3. 275. 47] महाभारते [3. 276.6 अपनीतं त्वया दुःखमिदं सत्यपराक्रम // 47 राघवः सहसौमित्रिMमुदे भरतर्षभ / / 62 सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः / तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा / कथयिष्यन्ति लोकास्त्वां यावद्भमिर्धरिष्यति // 48 वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः // 63 इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम् / तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम् / संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा // 49 न्यासं निर्यातयामास युक्तः परमया मुदा // 64 ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह / ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि / .. सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः // 50 वसिष्ठो वामदेवश्च सहितावभ्यपिञ्चताम् // 65 विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः / सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् / संततार पुनस्तेन सेतुना मकरालयम् / / 51 विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति // 66 पुष्पकेण विमानेन खेचरेण विराजता / अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ / कामगेन यथामुख्यैरमात्यैः संवृतो वशी // 52 समाधायेतिकर्तव्यं दुःखेन विससर्ज ह // 67 ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः। पुष्पकं च विमानं तत्पूजयित्वा स राघवः / तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः // 53 प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः / / 68 अथैनाराघवः काले समानीयाभिपूज्य च / / ततो देवर्षिसहितः सरितं गोमतीमनु / विसर्जयामास तदा रत्नैः संतोष्य सर्वशः // 54 दशाश्वमेधानाजढे जारूथ्यान्स निरर्गलान् // 69 गतेषु वानरेन्द्रेषु गोपुच्छर्तेषु तेषु च / ___ इति श्रीमहाभारते आरण्यकपर्वणि सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् // 55 पञ्चसप्तत्यधिकद्विशततमोऽध्यायः॥ 275 // विभीषणेनानुगतः सुग्रीवसहितस्तदा / 276 पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम् // 56 मार्कण्डेय उवाच / किष्किन्धां तु समासाद्य रामः प्रहरतां वरः / एवमेतन्महाबाहो रामेणामिततेजसा / अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत् // 57 प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा // 1 ततस्तैरेव सहितो रामः सौमित्रिणा सह / मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप / यथागतेन मार्गेण प्रययौ स्वपुरं प्रति // 58 बहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये // 2 अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः / न हि ते वृजिनं किंचिदृश्यते परमण्वपि / भरताय हनूमन्तं दूतं प्रस्थापयत्तदा // 59 अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः // 3 लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च / संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना / वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् // 60 नमुचिश्चैव दुर्धर्षा दीर्घजिह्वा च राक्षसी // 4 स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् / सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः। अग्रतः पादुके कृत्वा ददर्शासीनमासने // 61 किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः // 5 समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् / अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः / -766 -