________________ 3. 274. 24 ] महाभारते [ 3. 275. 20 ततः सुपत्रं सुमुखं हेमपुझं शरोत्तमम् / ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम् / तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह॥२४ अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्थयौ // 6 तं बाणवयं रामेण ब्रह्मास्त्रेणाभिमत्रितम् / उवाच च महात्मानं काकुस्थं दैन्यमास्थितम् / जहषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः // 25 प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति // 7 अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः / एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् / ब्रह्मास्त्रोदीरणाच्छनोर्देवगन्धर्वकिंनराः // 26 बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः // 8 ततः ससर्ज तं रामः शरमप्रतिमौजसम् / तां दृष्ट्वा चारसर्वाङ्गी यानस्थां शोककर्शिताम् / रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् / / 27 मलोपचितसर्वाङ्गी जटिलां कृष्णवाससम् // 9 स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः / उवाच रामो वैदेही परामर्शविशङ्कितः / प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः // 28 गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् // 10 ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः / मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि / निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा / / 29 जरां व्रजेथा इति मे निहतोऽसौ निशाचरः॥ 11 तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् / कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् / भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा // 30 परहस्तगतां नारी मुहूर्तमपि धारयेत् // 12 शरीरधातवो ह्यस्य मांसं रुधिरमेव च / सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि / नेशुब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत // 31 नोत्सहे परिभोगाय श्वावलीढं हविर्यथा // 13 इति श्रीमहाभारते आरण्यकपर्वणि ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः। चतुःसप्तत्यधिकद्विशततमोऽध्यायः // 274 // पपात देवी व्यथिता निकृत्ता कदली यथा // 14 275 यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् / मार्कण्डेय उवाच / क्षणेन स पुनर्धष्टो निःश्वासादिव दर्पणे // 15 स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् / ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् / बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह // 1 गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः // 16 ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः / / ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः / आशीर्भिर्जययुक्ताभिरानचुस्तं महाभुजम् // 2 पितामहो जगत्स्रष्टा दर्शयामास राघवम् // 17 रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः / शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च / गन्धर्वाः पुष्पवर्षेश्च वाग्भिश्च त्रिदशालयाः // 3 यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः // 18 पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् / राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् / तन्महोत्सवसंकाशमासीदाकाशमच्युत // 4 विमानेन महार्हेण हंसयुक्तेन भास्वता // 19 ततो हत्वा दशग्रीवं लङ्का रामो महायशाः / ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् / विभीषणाय प्रददौ प्रभुः परपुरंजयः // 5 शुशुभे तारकाचित्रं शरदीव नभस्तलम् // 20 - 764