________________ 3. 273. 30] आरण्यकपर्व [3. 274. 23 न चैषा देहभेदेन हता स्यादिति मे मतिः। तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः / जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् // 30 | उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः // 10 न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः / / जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् / असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि // 31 जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् // 11 एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा। ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा / क्रुद्धं संशमयामास जगृहे च स तद्वचः / / 32 उपतस्थे रणे रामं मातलिः शक्रसारथिः // 12 निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः / मातलिरुवाच / आज्ञापयामास तदा रथो मे कल्प्यतामिति // 33 अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः / इति श्रीमहाभारते आरण्यकपर्वणि अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान् / त्रिसप्तत्यधिकद्विशततमोऽध्यायः // 273 // शतशः पुरुषव्याघ्र रथोदारेण जनिवान् // 13 : 274 तदनेन नरव्याघ्र मया यत्तेन संयुगे। मार्कण्डेय उवाच / स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः॥ 14 ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते / इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः / निर्ययौ रथमास्थाय हेमरत्नविभूषितम् // 1 / / मायेयं राक्षसस्येति तमुवाच विभीषणः // 15 संवृतो राक्षसैोरै विविधायुधपाणिभिः / , नेयं माया नरव्याघ्र रावणस्य दुरात्मनः / अभिदुद्राव रामं स पोथयन्हरियूथपान् // 2 तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते // 16 तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः। .. ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् / हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् // 3 रथेनाभिपपाताशु दशग्रीवं रुषान्वितः // 17 ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः / हाहाकृतानि भूतानि रावणे समभिद्रुते / द्रुमैर्विध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः॥४ सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् // 18 ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः / स रामाय महाघोरं विससर्ज निशाचरः / मायावी व्यदधान्मायां रावणो राक्षसेश्वरः // 5 शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम् // 19 तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः / तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः / राक्षसाः प्रत्यदृश्यन्त शरशक्त्यष्टिपाणयः // 6 तदृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् // 20 तान्रामो जनिवान्सर्वान्दिव्येनास्त्रेण राक्षसान् / ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताशरान् / अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः॥७ सहस्रायुतशो रामे शस्त्राणि विविधानि च // 21 कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत / ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् / अभिदुद्राव रामं च लक्ष्मणं च दशाननः / / 8 / शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः॥२२ ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः / तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः। अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः॥ 9 | भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम् // 23 / - 763 -