________________ 3. 268. 28 ] महाभारते [3. 269. 14 राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः॥२८ अभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् // 1 बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च / / पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः। भग्नोन्मथितवेगानि यत्राणि च विचिक्षिपुः // 29 प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः // 2 परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः। ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् / चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः // 30 अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः // 3 प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा / ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः / ' प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः // 31 निहताः सर्वशो राजन्मही जग्मुर्गतासवः // 4 ततस्तु राजवचनाद्राक्षसाः कामरूपिणः / अमृष्यमाणः सबलो रावणो निर्ययावथ / निर्ययुर्विकृताकाराः सहस्रशतसंघशः // 32 व्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् // 5 शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः / राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम् / प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः // 33 बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम्॥ 6 स माषराशिसदृशैर्बभूव क्षणदाचरैः / समेत्य युयुधे तत्र ततो रामेण रावणः / कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः // 34 युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह // 7 पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः / विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटः / स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः // 35 तुण्डेन च नलस्तत्र पटुशः पनसेन च // 8 केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह / विषह्यं यं हि यो मेने स स तेन समेयिवान् / नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् // 36 युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः / / 9 निष्टनन्तो युभयतस्तत्र वानरराक्षसाः / हता निपतिता भूमौ न मुञ्चन्ति परस्परम् // 37 स संप्रहारो ववृधे भीरूणां भयवर्धनः / रामस्तु शरजालानि ववर्ष जलदो यथा / लोमसंहर्षणो घोरः पुरा देवासुरे यथा // 10 तानि लङ्का समासाद्य जन्नुस्तान्रजनीचरान् // 38 रावणो राममानर्छच्छक्तिशलासिवृष्टिभिः / सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः / निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः // 11 आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् / तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः / ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया / इन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः // 12 कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः // 40 विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम् / इति श्रीमहाभारते आरण्यकपर्वणि खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः // 13 भष्टषष्टयधिकद्विशततमोऽध्यायः // 268 // तेषां बलवतामासीन्महास्त्राणां समागमः / विव्यथुः सकला येन त्रयो लोकाश्वराचराः // 14 मार्कण्डेय उवाच। इति श्रीमहाभारते आरण्यकपर्वणि ततो निविशमानांस्तान्सैनिकान्रावणानुगाः / एकोनसप्तत्यधिकद्विशततमोऽध्यायः // 269 // -758